SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्यू प्रत सूत्रांक [५२] दीप रसवर्णनमाह-'तएणं त'मित्यादि, तच्चर्मरतं वक्तविशेषणविशिष्ट भवतीत्यन्वयः, ततो-विस्तीणों विस्तृतनामक18 | ३वक्षस्कारे इत्यर्थः एवंविधः इनः-स्वामी चक्रवर्तिरूपो यस्य तत्ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति स स्वामीत्यर्थः,191 न्तिचन्द्री श्रीवत्ससहश-श्रीवत्साकारं रूपं यस्य तत्तथा, नन्यस्य श्रीवत्साकारत्वे चत्वारोऽपि प्रान्ताः समविषमा भवन्ति तथा या वृत्तिः मनिष्कुटचास्य किरातकृतवृष्टयुपद्रवनिवारणार्थ तिर्यविस्तृतेन वृत्ताकारेण छत्ररत्नेन सह कथं सङ्घटना स्यादिति !, उच्चरी, साधनं ॥२१९॥ स्वतः श्रीवत्साकारमपि सहनदेवाधिष्ठितत्वाद्यथावसरं चिन्तिताकारमेव भवतीति न काप्यनुपपत्तिः, मुक्तानां मौक्ति कानां ताराणां-तारकाणां अर्धचन्द्राणां नित्राणि-आलेख्यानि यत्र तत्तथा, अचलं अकम्प-द्वौ सदृशार्थकी शब्दा-1 18वतिशयसूचकावित्यत्यन्तदृढपरिणाम चक्रिसकलसैन्याक्रान्तत्वेऽपि न मनागपि कम्पते, अभेधं-दुर्भेदं कवचमिवामे-18 चकवचं लुप्तोपमा, वनपञ्जरमिव दुर्भेदमित्याशयः, सलिलासु-नदीषु सागरेषु चोत्तरणयन्त्र पारगमनोपायभूतं दिव्यं| देवकृतमातिहार्य चर्मरत्नं-चर्मसु प्रधान, अनलजलादिभिरनुपधात्यवीर्यत्वात् , यन्त्र शणं-शणधान्यं सप्तदशं-सप्तदश-10 18 समापूरकं येषु तानि शणसप्तदशानि सर्वधान्यानि रोहन्ते-जायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदायः-गृहपतिरने-16 18| नास्मिंश्चमेणि धान्यानि सूर्योदये उष्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि, "सालि १ २१॥ 8 जव २ वीहि ३ कुडव ४ रालय ५ तिल ६ मुग्ग ७ भास ८चवल ९चिणा १०। तभरि ११ मसूरि १२ कुलस्था |१३ गोहुम १४ णिष्फाष १५ अयसि १६ सणा १७ ॥१॥" प्रायो बहूपयोगिनीमानीतीयन्त्युक्तानि, अन्यत्र चतु-18 अनुक्रम [७६] ~441~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy