SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४६] seesesesee Serenesear दीप | किरीटानि-तान्येव शिखरत्रयोपेतानि पताका-लघुपटरूपा ध्वजा-वृहत्पटरूपा वैजयन्स्यः-पार्थतो लघुपताकिकाद्वय-1 युक्ताः पताका एव, चामराणि चलम्ति छत्राणि तेषां सम्बन्धि यदन्धकार-छायारूपं तेन कलितः, अत्रान्धकारशब्दान्तसमासपदाने आर्षत्वात् तृतीयैकवचनलोपो द्रष्टव्यः कलित इति च वृधगेव तेन वक्ष्यमाणानन्तरसूत्रे कलित-| शब्दो योजनीयोऽन्यथा तत्स्थचकारस्य नैरीक्थापत्तो, यद्वा अत्र समस्तोऽपि कलितशब्दश्चकारकरणवलादेव तत्रापि योजनीय इति, प्रस्तुतविशेषणस्यायं भावार्थ:-चलतश्चक्रिणो मुकुटादिका तत्सैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा अस्ति यथाऽध्वनि मनागपि आतपक्केशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बयते, 1 8 सैन्यकृतो जयः स्वामिन्येषेति व्यवहारदर्शनाद, पुनर्भरतमेव विशिनष्टि-असय:-सङ्गविशेषाः क्षिप्यन्ते सीसकगु8 टिका आभिरिति पिण्यो-हयनालिरिति डोकप्रसिद्धा खड्गा: सामान्यतः पापा:-कोदण्डा नाराचा:-सर्वलोह बाणाः कणका-बाणविशेषाः कल्पम्पा-पाण्यालानि-प्रतीतानि लकुटा:-प्रसीता मिन्दिपाला-हस्तक्षेप्याः महाफला दीर्घा मायुधविशेष परि-वंशमयमाणासनानि किरातजनप्रामाणि तूणा:-तूणीराः शराः-सामान्यतो बाणाः इत्यादिभिः पहरणैः, अबकारेण विशेषणाच्या समस्खोऽसमस्तों वा कलितशब्दो योज्या, तेन तैः संयुक्त इति, दिग्विजयोपताना राज्ञां शिवामिनावहीनि भवन्तीति शापित, कधमुक्काहरणैः कलित इत्याह-काले-' त्यादि, अत्र धिरजम्दो रकाः तेन मानीसरकपीवशतानि नातितः पावर्णानि ब्यक्तितस्तु तदवान्तरभेदादने-18 अनुक्रम [६८] Jistenit ~ 414 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy