SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------- --------- मूलं [४५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४५] मणिरयणघंटिआजालपरिक्खिसे सबोउअसुरभिकममबासत्तमल्लदामे अंतलिक्खपतिवणे जक्खसहस्ससंपरिबुढे विवतटिअसइसणिणादेणं पूरेते चेव अंबरतलं णामेण य मुदसणे णरवइस्स पढमे चक्करयणे मागहतित्थकुमारस्त देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउधरसालाओ पडिणिक्खमइ २ ता दाहिणपञ्चत्थिमं दिसि वरदामतिस्थाभिमुद्दे पयाए यावि होत्था (सूत्रं ४५) 'तए ण'मित्यादि, ततः स भरतो राजा चतुर्षण्टमश्वरथमारूढः सन् हयगजरथमवरयोधकलितया, अर्थात् सेनया 8 18 इति गम्यं, सार्द्ध संपरिवृतो 'महया' इति महाभटानां चडगरत्ति-विस्तारवन्तः पहगरत्ति' समूहास्तेषां यद्वृन्द-18 18 समूहो विस्तारवत्समूह इत्यर्थः, तेन परिक्षिप्त:-परिकरितः चक्ररत्नादेशितमार्गः, अनेकेषां राजवराणां-आबद्ध| मुकुटराज्ञां सहस्रैरनुयात:-अनुगतो मार्ग:-पृष्ठं यस्य स तथा, महता-तारतरेण उत्कृष्टि:-आनन्दध्वनिः सिंहनादः प्रतीतः बोलो-वर्णव्यकिरहितो ध्वनिः कलकलव-तदितरो ध्वनिस्तल्लक्षणो यो रवस्तेन प्रक्षुभितो-महावायुवशादु| कल्लोलो यो महासमुद्रस्तस्य रवं 'भूर प्राताविति सौत्रो धातुरिति वचनाद् भूत-प्राप्तमिव दिग्मण्डलमिति गम्यते कुर्वन्नपि चशब्दोऽत्र इवादेशो ज्ञातव्यः, पूर्वदिगभिमुखो मागधनान्ना तीर्थेन-घटेन लवणसमुद्रमवगाहते-प्रविशति, | कियदवगाहते इत्याह-यावत् से तस्य रथवरस्य कूर्पराविव कूर्परौ कूपराकारत्वात् पिञ्जनके इति प्रसिद्धी रथावयवौं आर्दो स्यातां, अत एव सूत्रबलादन्यत्र एतदासन्नभूतो रथचक्रनाभिरूपोऽवयवो विवक्ष्यते, यदाह-रथाङ्गनाभिदयस, गत्वा जलनिर्जलम् । रथस्तस्थौ रथामस्थसारथिस्खलितईयैः॥१॥" इति, 'तए णमित्यादि, ततः स भरतो 390920000Rssagas गाथा: दीप अनुक्रम [६२-६७ ~ 402~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy