SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [४४] दीप अनुक्रम [६१] श्रीजम्पूद्वीपशान्तिचन्द्री या वृत्तिः ॥१९८॥ “जम्बूद्वीप-प्रज्ञप्ति” Jan Elem - वक्षस्कार [3], मूलं [४४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः उपांगसूत्र-७ (मूलं+वृत्तिः) दात् 'भडचडगर पहगरसंकुल'त्ति ग्राह्यं, 'सेणाए (ई) पहिअकित्ती' इत्यादि प्राग्वत्, अत्र निष्ठितपौषधस्य सतो मागधतीर्थमभियियासोर्भरतस्य यत् स्नानं तदुत्तरकालभाविबलिकर्माद्यर्थं यदाह श्रीहेमचन्द्रसूरिपादाः आदिनाथचरित्रे"राजा सर्वार्थनिष्णातस्ततो बठिविधिं व्यधात् । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥ १ ॥” इति, अत्र च सूत्रेऽनुक्तमपि बलिकर्म “व्याख्यातो विशेषप्रतिपत्तिरिति न्यायेन ग्राह्यमिति ॥ अथ कृतस्नानादि विधिर्भरतो यच्चक्रे तदाह तणं से भर राया चारघंटं आसरहं दुरूढे समाणे हयगवरहपवरजोहकलिआए सद्धिं संपरिवुडे महयाभङचङगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अणेगरायवरसहस्सा आयमग्गे महया उकिसीहणायचोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूपि करेमाणे २ पुरस्थिमदिसाभिमुद्दे मागहतित्थेणं लवणसमुदं ओगाहइ जाव से रहबरस्त कुप्परा उल्ला, तए णं से भरहे राया तुरगे निमिन्हई २ ता रहं ठवेइ २ ता धणुं परामुसद्द, तर णं तं अइरुग्गयबालचन्ददधणुसंकासं वरमहि सदअिद पिअरघणसिंगर असारं उरगवरपवरगव उपवरपरहु अभमर कुणी लिणितघोजपट्टे णिउणोविअ मिसि मिसितमणिरयणघंटिआजालपरिखितं afsतरुण किरणतवणिज्जबद्धचिंधं दद्दरमलयगिरिसिह केसरचामरवालचंद चिंधं कालहरिअरत्तपी असुकिडवटुहारुणिसंपिीणद्धजीवं जीविअंतकरणं चलजीवं घणूं गहिऊण से णरवई उसुं च वरबइरकोडिअं वइरसारतोंडं कंचणमणिकणगरयणधोइ सुकपुंखं अणेगमणिरयण विविधसुविरइयनाम चिंधं बइसाहं ठाऊण ठाणं आयतकण्णायतं च काऊण उसुमुदारं इमाई वयणाई तत्थ भाणिअ Futriglee y ~ 399~ ३ वक्षस्कारे मागधवीकुमारसाधनं सू. ४५ ॥१९८॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy