SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [४४] दीप अनुक्रम [६१] वक्षस्कार [3], मूलं [४४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूडीपशान्तिचन्द्री या वृत्तिः ॥१९६॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) Jan Ebeiting आरूढ इति । आरूढश्च कीदृशया ऋया चक्ररलोपदर्शितं स्थानं याति तदाह - 'तए ण' मित्यादि, ततः स भरताधिपो - भरतक्षेत्रपतिः स च भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावाद्वृषभसूनुः चक्की इत्यर्थः, एतेनास्यैवालापकस्योत्तरसूत्रे नरिंदेत्तिपदेन न पौनरुक्त्यमिति, 'हारोत्थये त्यादि विशेषणत्रयं प्राग्वत्, नरसिंहः सूरत्वात्, नरपति: स्वामित्वात्, नरेन्द्रः परमैश्वर्ययोगात्, नरवृषभः स्वीकृतकृत्यभर निर्वाहकत्वात्, 'मरुद्राजवृषभकल्पो' मरुतो देवा व्यन्त| रादयस्तेषां राजानः सन्निहितादय इन्द्रास्तेषां मध्ये वृषभा - मुख्याः सौधर्मेन्द्रादयस्तत्कल्पः- तत्सदृश इत्यर्थः, अभ्य धिकराजते जोलक्ष्म्या दीप्यमान इति स्पष्टं, प्रशस्तैर्मङ्गल शतैः - मङ्गलसूचकवचनैः कृत्वा स्तूयमानो वन्दिभिरिति शेषः, 'जयसद्दकथालोए' इति प्राग्वत्, हस्तिस्कन्धवरं गतः प्राप्तः, केन सहेत्याह- 'सकोरण्टमाल्यदाना छत्रेण प्रियमाणेन सह, कोऽर्थः ? -यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव प्रियते, अन्यथा छत्रधरणस्यासङ्गतत्वात् एवं श्वेतवर चामरैरुडूयमानैः - वीज्यमानैः सह इति, तेन गयबई णरवई दुरूढे इति पूर्वसूत्रेण | सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां देवविशेषाणां सहस्राभ्यां संपरिवृतः, चक्रवर्त्तिशरीरस्य व्यन्त|रदेवसहस्रद्वयाधिष्ठितत्वात्, 'बेसमणे चैव धणवई'ति वैश्रमण इव धनपतिः अमरपतेः सन्निभया या प्रथितकीतिर्गङ्गाया महानया दाक्षिणात्यकुले उभयत्र णंशब्दो प्राग्वत् अथवा सप्तम्यर्थे तृतीया ग्रामाकरादीनां - प्राक्प्रथमारकवर्णने युग्मिवर्णनाधिकारे उक्तस्वरूपाणां सहस्रैमेण्डितां तदानीं वास बहुलत्वाद्भरतभूमेः स्तिमितमेदिनीकां प्रस्तु For Free Cry ~ 395~ २वक्षस्कारे सचक्रस्य मागधतीथंगमनं सू. ४४ ।।१९६।।
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy