SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (१८) ལྦ + ཚིལླཱཡྻ [५६-६० ] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [३], मुनि दीपरत्नसागरेण संकलित ........ Jan Ebenih मूलं [४३] + गाथा: आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः अह णं णवप्पयारे कारुअवण्णे पवक्खामि ॥२॥ चम्मयरु १ जंतपीलग २ गंडिअ ३ छिंपाय ४ कंसकारे ५ य । सीवंग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्ठदस ॥ ३ ॥” चित्रकारादयस्तु एतेष्वेवान्तर्भवन्ति, अथ पीरान् प्रति किमवादीदित्याह -- खिप्पामेव त्ति क्षिप्रमेव भो देवानुप्रियाश्चक्ररलस्याष्टानां अह्नां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां सा अष्टाहिका तां महामहिमां कुरुतेत्यन्वयः कृत्वा च मम एतामाज्ञतिकां क्षिप्रमेव प्रत्यर्पयतेति, अथ | क्रमेण विशेषणानि व्याकरोति कीदृशी १- उन्मुक्तं शुल्कं विक्रेतव्यभाण्डं प्रति राजदेयं द्रव्यं यस्यां सा तथा तां, एवमु. त्करां उत्कृष्टां च तत्र करो गवादीन् प्रति प्रतिवर्षं राजदेयं द्रव्यं, कृष्टं तु कर्षणं लभ्यग्रहणायाकर्षणं, अदेयांविक्रयनिषेधेन अविद्यमानदातव्यां, न केनापि कस्यापि देयमित्यर्थः, अमेयां - क्रयविक्रयनिषेधादेव अविद्यमानमातव्यां, | अभटप्रवेशां-अविद्यमानो भटानां - राजपुरुषाणामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निर्वृत्तं कुदण्डिनं- राजद्रव्यं तन्नास्ति यस्यां सा तथा तां तत्र दण्डो यथापराधं राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञाद्यपराधात् महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं-न विद्यते धरिमं - ऋणद्रव्यं यस्यां सा तथा तां उत्तमर्णाधमर्णाभ्यां परस्परं तद्ऋणार्थं न विवदनीयं किन्तु अस्मत्पार्श्वे द्युनं गृहीत्वा ऋणं मुत्कलनीयमित्यर्थः, गणिकावरैः - विलासिनी प्रधानैर्नाटकीयै:- नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेके ये ताला| चराः- प्रेक्षाकारिर्विशेषास्तैरनुचरितां- आसेवितां, 'अनुद्धृत' आनुरूप्येण यथामार्दङ्गिकविधि उद्भूता - यादनार्थमु Fur Fraternae Cy ~390~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy