SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------- मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४३] 1 कीटशो नृपतिः प्रतिनिष्कामतीत्याह--धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य स तथा, तत्र धूपो | दशाङ्गादिः पुष्पाणि-प्रकीर्णककुसुमानि गन्धा-वासाः माल्यानि-प्रथितपुष्पाणीति, प्रतिनिष्क्रम्य च किं कृतवानि | त्याह-'जेणेव' इत्यादि, यत्रैवायुधगृहशाला यत्रैव च चक्ररतं तत्रैव प्रधारितवान् गमनाय गन्तुं प्रावर्त्तत इत्यर्थः । IS| अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथाऽऽह-तए ण'मित्यादि, ततो-भरतागमनादनु तस्य भरतस्य राज्ञो बहव ईश्वरप्रभृतयः यावत्पदसंग्राह्यास्तलवरप्रभृतयः पूर्ववत् अपि ढाथै एके केचन पद्महस्तगताः एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानि वाच्यानि, यावत्पदात् 'अप्पेगइआ कुमुअहत्थगया अप्पेगइया नलिणहत्धगया अप्पेगइया सोगन्धिअहत्थगया अप्पेगइया पुंडरीयहत्थगया अप्पेगइआ सहस्सपत्तहत्थगया' इति संग्रहः, अत्र व्याख्या प्राग्वत् , नवरं भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठे २ परिपाट्या चलन्तीत्यर्थः, सर्वेषामपि सामन्तानामेकैव वैनयिकी गतिरिति ख्यापनार्थ चीप्सायां द्विर्वचनं, न केवलं सामन्तनृपा एव भरतमनुजग्मुः, किन्तु किङ्करीजनोऽपीत्याह-तए ण'मित्यादि, ततः सामन्तनृपानुगमनानन्तरं तस्य भरतस्य राज्ञः सम्बन्धिम्यो बहवो दास्यो भरत || राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः, कास्ता इत्याह-कुब्जा:-कुन्जिका वक्रजना इत्यर्थः चिलात्यः-चिलातदेशो-18 & पन्नाः वामनिका-अत्यन्तहस्वदेहा इस्वोन्नतहृदयकोष्ठा वा वडभिका-महडकोष्ठा वक्राध:काया वा इत्यर्थः बर्बयों-18 18 वर्वरदेशोत्पन्नाः बकुशिका:-बकुशदेशजाः जोनिक्यो-जोनकनामकदेशजाः पल्हविका:-पल्हवदेशजाः ईसेणिआ था-10 गाथा: दीप अनुक्रम [५६-६०] ~384 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy