SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------- मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सुत्रांक श्रीजम्बू [४३] गाथा: काः प्रेक्षणकद्रष्टजनोपवेशननिमित्तं अतिमञ्चा:-तेषामप्युपरि ये तैः कलिता ता नानाविधो रागो-रञ्जनं येषु तानि द्वीपशा-18| कौसुम्भमाजिष्टादिरूपाणि वसनानि-वस्त्राणि येषु तादृशा ये ऊचीकृता-उच्छ्रिता ध्वजाः-सिंहगरुडादिरूपकोपल-11 क्षिता बृहत्पदृरूपाः पताकाश्च-तदितररूपा अतिपताका:-तदुपरिवर्तिन्यस्ताभिर्मण्डितां, अत्र च 'लाउल्लोइय'इत्या-चितत्पूजोया वृत्तिः दिको 'गंधवट्टिभु'मित्यन्तो विनीतासमारचनवर्णकः प्रागभियोग्यदेवभवनवर्णके व्याख्यात इति न व्याख्यायते, सवाः सू. ॥१८॥| ईदृशविशेषणविशिष्टां कुरुत स्वयं कारयत परैः कृत्वा कारयित्वा च एतामाज्ञप्ति-आज्ञा प्रत्यर्पयत, ततस्ते किं कुर्व न्तीत्याह-'तए णमित्यादि, ततो-भरताज्ञानन्तरं कौटुम्बिका:-अधिकारिणः पुरुषाः भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टाः करतले त्यारभ्य यावत्पदग्राह्यं पूर्ववत्, एवं स्वामिन् ! यथाऽऽयुष्मत्पादा आदिशन्ति तथेत्यर्थः, इति कृत्वा-इति ॥ प्रतिवचनेनेत्यर्थः, आज्ञायाः-स्वामिशासनस्योक्तलक्षणेन नियमेन, अत्र च 'आणाए विणएण'मिति एकदेशग्रहणेन | पूर्णोऽभ्युपगमालापको ग्राह्यः, अंशेनांशी गृह्यते, इति 'वयणं पडिसुणंति ति वचनं प्रतिशृण्वन्ति अङ्गीकुर्वन्तीति, ततस्ते किं कुर्वन्तीत्याह-'पडिसुणित्ता इत्यादि, प्रतिश्रुत्य तस्यान्तिकात् प्रतिनिष्कामन्ति प्रतिनिष्क्रम्य च विनीतां 81 राजधानी यावत्पदेनानन्तरोक्तसकलविशेषणविशिष्टां कृत्वा कारयित्वा च तामाज्ञप्तिं भरतस्य प्रत्यर्पयन्ति । अथ | R an भरतः किं चके इत्याह-तए णं से भरहे'इत्यादि, ततः स भरतो राजा यत्रैव मजनघरं तत्रैवोपागच्छति, उपागत्य " च मज्जनगृहं अनुपविशति, अनुप्रविश्य च समुक्तन-मुक्ताफलयुतेन जालेन-गवाक्षेणाकुलो-व्याप्तोऽभिरामश्च यस्त दीप अनुक्रम [५६-६०] SElegmi ~379~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy