SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------- मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक द्वीपशा [४३] ४३ गाथा: श्रीजम्बू- समाणीओ हट्ठाओ जाब विणएणं परिसुणेति २ चा भरहस्स रणो अंतिभाओ पद्धिणिक्लमेन्ति २ ता उस्सुकं एकरं जाव। 1३वक्षस्कारे करेंति अ कारवेंति अ२ त्ता जेणेब भरहे राया तेणेव उवागच्छति २ ता जाव तमाणत्तिों पचप्पिणति (सूत्र ४३) चक्रोत्यन्तिचन्द्री'तए ण'मित्यादि, ततो-माण्डलिकत्वप्रावेरनन्तरं तस्य भरतस्य राज्ञोऽन्यदा कदाचित् माण्डलिकत्वं भुञ्जानस्य तितत्पूजोया वृत्तिः वर्षसहने गते इत्यर्थः, आयुधगृहशालायां दिव्यं चकरनं समुदपद्यत, 'तए पं से'इत्यादि, ततः-चकरलोत्पत्तेरनन्तरं । त्सवाः ॥१८॥ स:-आयुधगृहिको यो भरतेन राज्ञा आयुधाध्यक्षः कृतोऽस्तीति गम्यं भरतस्य राज्ञः आयुधगृहशालायां दिव्यं चक्ररलं समुत्पन्नं पश्यति, दृष्ट्वा च हृष्टतुष्ट-अत्यर्थ तुष्टं दृष्टं वा-अहो मया इदमपूर्व दृष्टमिति विस्मितं तुष्ट-मुष्ठु जात | यन्मयैव प्रथममिदमपूर्व दृष्टं यनिवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापनं चित्तं यत्र तद् यथा भवति तथा आनन्दित:-प्रमोदं माप्तः यद्वा हृष्टतुष्टः-अतीव तुष्टः तथा चितेन आनन्दितः मकार। माकृतत्वात् |अलाक्षणिकः ततः कर्मधारयः नन्दितो-मुखसोमतादिभावैः समृद्धिमुपागतः प्रीति:-प्रीणनं मनसि यस्य स तथा चक्ररले बहुमानपरायण इत्यर्थः परमं सौमनस्य-सौमनस्कत्वं जातमस्येति परमसौमनस्थितः, एतदेव व्यनक्ति-हर्षव-18 शेन विसर्पद्-उल्लसद् हृदयं यस्य स तथा, प्रमोदप्रकर्षप्रतिपादनार्थत्वान्नैतानि विशेषणानि पुनरुक्ततया दुष्टानि, यतः ॥१८६॥ 'वक्ता हर्षेति [वक्ता हर्पभयादिभिराक्षिप्तमनाः स्तुवन तथा निन्दन् । यत् पदमसकृत् ब्रूयात् तत् पुनरुक्तं न दोषाय K॥१॥] यत्रैव तदिव्यं चक्ररतं तत्रैवोपागच्छति, उपागत्य च त्रिकृत्व-त्रीन् वारान् आदक्षिणप्रदक्षिण-दक्षिणहस्ता oeseserserseeness imensenswers दीप अनुक्रम [५६-६०] ~375~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy