SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४२] दीप अनुक्रम [१५] श्रीजम्यू- भावस्तत्ता तया, भोगोपयोगिभोगाङ्गसमृद्ध इत्यर्थः, समरे-संग्रामे अपराजितो-भङ्गमप्राप्तः परमविक्रमगुणः व्यक्त.१३वक्षस्कारे द्वीपशा- अमरपतेः समानं सहशमत्यर्थतुल्यं रूपं यस्य स तथा मनुजपतिः-नरपतिर्भरतचक्रवती उत्पद्यते इति तु प्राग्यो- चक्रात्यन्तिचन्द्री-18|जितमेव, अथोत्पन्नः सन् किं कुरुते इत्याह--'भरहे'त्यादि, अनन्तरसूत्रे एव दर्शितस्वरूपो भरतचक्रवती भरतं 81 तितत्पूजोया वृत्तिः त्सवास. भुले-शास्तीति, प्रनष्टशत्रुरिति व्यक्त, अत इदं भरतक्षेत्रमुच्यते इति निगमनमने वक्ष्यते । अथ प्रस्तुतभरतस्य | ॥१८॥ दिग्विजयादिवतव्यतामाह-- वए णं तस्स भरहस्स रण्णो अण्णया कयाइ आउहघरसालाए दिवे चकरयणे समुष्पज्जित्था, तए णं से आजपरिए भरहस्स रण्णो आउधरसालाए दिवं चारवणं समुप्पण्णं पासह पासित्ता हतुह चित्तमाणदिए नंदिप पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिभए जेणामेव दिवे चकारयणे तेणामेव उवागच्छइ २त्ता तिक्खुत्तो आयाहिणपवाहिणं करेइ २ चा करयल जाव कट्ट चक्करयणस्स पणामं करेइ २ ता आउहघरसालाओ पडिणिक्खमइ २ ता जेणामेव बाहिरिमा उबढाणसाला जेणामेव भरहे राया तेणामेव पवागच्छह २ ता करयल जाव जएणं विजएणं वद्धावेह २ एवं क्यासी-एवं खलु देवाणुप्पिआणं आउधरसालाए विखे चकरयणे समुप्पणे सं पअण्णं वेवाणुप्पिआणं पिअट्टयाए पिनं णिवएमो पि भे भवर, तते णं से भरहे राया तस्स भाउहपरिभस्म अंतिए एनम सोचा णिसम्म हह जान सोमणस्सिए विअसिअवरकमलणयणवयणे पयलिअवरकडगतुसिभ ॥१८४॥ केकरमउडकुंडलहारविरायंतराअवच्छे पालंचपलंबमाणघोलंतभूसणधरे ससंभमं तुरि पवलं गरिदे सीहासणाओ अब्भुढेह २ चा पायपीटामो पयोमहा २ सा पाउमाओ ओमुअइ २ चा पगसादिअं उत्तरासंग करेइ २ चा अंजलिमलिअम्गहस्ये चकारयणा अथ भरतस्य दिग्विजय-आदि वक्तव्यता--- ~371~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy