SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४२] रेण तत्तत्कालभाविभरतनामचक्रवर्युदेशेन राजवर्णनमाह-'विइओ गमों' इत्यादि, द्वितीयो गमः-पाठविशेषोप लक्षितो ग्रन्थो राजवर्णकस्याय, 'तत्र' तस्यां विनीताया, असञ्जयः कालो यैवर्षेस्तानि वर्षाणि असङ्ख्येयानीत्यर्थः, IS तेषामन्तरालेन-विचालेन, अयमर्थः-प्रवचने हि कालस्यासङ्ख्मयता असङ्ख्येयैरेव च वयंवड़ियते, अन्यथा समया-18 पेक्षयाऽसोयत्वे ऐदंयुगीनमनुष्याणामसङ्ख्येयायुष्कत्वब्यवहारप्रसङ्गः, तेनासङ्ख्येयवर्षात्मकासरेयकाले गते एक| स्माद् भरतचक्रवर्तिनोऽपरो भरतचक्रवती यतः प्रकृतक्षेत्रस्य भरतेति नाम प्रवर्तते स उत्पद्यते इति क्रियाकारक-18 सम्बन्धः, वर्तमाननिर्देशः प्राग्वत् , आवश्यकचूणौ तु "तत्य व संखिजकालवासाउए" इति पाठः, तत्र च-भरते | सङ्ख्यातकालवर्षाणि आयुर्यस्य स सङ्ख्यातकालवर्षायुष्का, तेनास्य युग्मिमनुष्यत्वव्यवहारो व्यपाकृतो द्रष्टव्यः तेषाम-II सङ्ख्यातवर्षायुष्कत्वादिति, ननु भरतचक्रिणोऽसयातकालेऽतीयुषि सगरचयादिभिरिदं सूत्रं व्यभिचारि, तेषां भरतनामकत्वाभावात् , उच्यते, नहीदं सूत्रमसख्येयकालवर्षान्तरेण सकलकालवर्तिनि चक्रवर्तिमण्डले नियमेन | | भरतनामकचक्रवर्तिसम्भवसूचकं किन्तु कदाचित्तत्सम्भवसूचकं, यथा आगामिन्यामुत्सर्पिण्यां भरताख्यः प्रथ-18 ॥ मचक्री, यत आह-भरहे अ दीहदंते अ, गूढदंते अ सुद्धदंते अ । सिरिअंदे सिरिभूई, सिरिसोमे अ सत्तमे ॥१॥" ॥ इत्यादिसमवायाइतीर्थोद्गारप्रकीर्णकादौ, सच कीश इत्याह-'यशस्वी ति व्यक्तं, उत्तमः शलाकापुरुषत्वात्, अभिजात:-कुलीनः श्रीऋषभादिवश्यत्वात् सत्त्व-साहसं वीर्य-आन्तरं बढ़ पराक्रमः-शत्रुवित्रासनशक्तिरेते गुणा दीप अनुक्रम [१५] ~366~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy