SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक श्रीजम्बू द्वीपशातिचन्द्रीया वृत्तिः ॥१८॥ [४१] दीप अनुक्रम [१४] प्रासादाश्चाहता रम्या, हिरण्यकलशैर्वभुः ॥ २० ॥ सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत् । कौवे- सपताकानि, ३ वक्षस्कारे |चक्रे स व्यवहारिणाम् ॥ २१ ॥ दक्षिणस्यां क्षत्रियाणां, सौधानि विविधानि च । अभूवन साखागाराणि. तेजांस्यवनि-विनीताववासिनाम् ॥ २२ ॥ तद्वमान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त घुसद्यानसमानविशदश्रियः ॥ २३ ॥ नसू.४१ सामान्यकारुकाणां च, वहिः प्राकारतोऽभवत् । कोटिसङ्ख्याश्चतुर्दिा, गृहाः सर्वधनाश्रयाः ॥ २४ ॥ अपाच्यां च । प्रतीच्यां च, कारुकाणां बभुर्ग्रहाः । एकभूमिमुखास्यनास्त्रिभूमि यावदुच्छ्रिताः ॥ २५ ॥ अहोरात्रेण निर्माय, तां || पुरी धनदोऽकिरत् । हिरण्यरनधान्यानि, वासांस्याभरणानि च ॥ २६ ॥ सरांसि वापीकूपादीन, दीर्घिका देवताल-13 यान् । अन्यच्च सर्व तत्राहोरात्रेण धनदोऽकरोत् ॥ २७ ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थश्रीनिवासके । पुष्पाकार। नन्दनं चाभवन भूयांसि चान्यतः ॥२८॥ प्रत्येक हेमचैत्यानि, जिनानां तत्र रेजिरे । पवनाहृतपुष्पालिपूजितानि दुमैरपि ॥ २९ ॥ प्राच्यामष्टापदोपाच्या महाशैलो महोन्नतः । प्रतीच्या सुरशैलस्तु, कौवे-मुदयाचलः ॥३०॥ तवमभवन शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोचैर्जिनावासपवित्रिताः ॥ ३१ ॥ शकाज्ञया रसमयीमयोध्यापरनामतः। विनीता सुरराजस्य, पुरीमिव स निर्ममे ॥ ३२ ॥ यद्धास्तव्यजना देवे, गुरौ धर्मे च सादराः । | स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्विताः ॥ ३४ ॥ कलाकलापकुशलाः, सत्सङ्गतिरताः सदा। विशदाः शान्त-18 | सद्भावा, अहमिन्द्रा महोदयाः ॥ ३४ ॥ युग्मम् । तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः । जगत्सृष्टिकरो राज्य, ~363~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy