SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [३९-४०] दीप अनुक्रम [५२-५३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [ ३९-४०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः तित्थगरवंसे चकट्टिवंसे दुसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एकारस चकवट्टी णव बलदेवा णव वासुदेवा समुपज्जिस्संति, तीसे णं समाए सागरोवमकोडाकोडीए वायालीसाए बाससहस्सेहिं ऊणिआए काले बीइते अनंतेहिं वण्णपजवेहिं जाव अनंतगुणपरिवुद्धीए परिवुद्धेमाणे २ एत्थ णं सुसमद्समाणामं समा काले पडिवजिस्सइ समणाउसो !, साणं समा तिहा विभजिरस, पढमे विभागे मज्झिमे विभागे पच्छिमे तिभागे, तीसे णं भंते! समाए पढने तिभाए भरहस्त वासस्स केरिसए आयारभावपडोआरे भविस्सद्द !, गोजमा ! बहुसमरमणिजे जाव भविस्सइ, मणुआणं जा बेव ओसपिणीय पच्छिमे तिभागे वन्यया सा भाणिअन्वा, कुलगरवज्जा उसमसामिवजा, अण्णे पठति तीसे णं समाए पढने तिभाए इमे पण्णरस कुछगरा समुप्पनिस्संति तंजासुमई जाय उसमे सेसं तं चैव दंडणीईओ पडिलोमाओ अब्बाओ, तीसे णं समाए पढने तिभाए राजधम्मे जाय धम्मचरणे अवोच्छिजिस्सर, तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसु जाव पढममज्झिमे यत्तव्वया ओसलिणीए सा भाणिभण्या, सुसमा तहेब सुसमासुसमावि तद्देव जाव छन्विहा मणुस्सा अणुसज्जिस्संति जाव सष्णिचारी (सूत्रं ४० ) 'तए 'मित्यादि, ततस्ते मनुजा भरतवर्षं यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति दृष्ट्वा बिलेभ्यो निर्द्धाविष्यन्तिनिर्गमिष्यन्ति निर्द्धाव्य दृष्टा - आनन्दितास्तुष्टाः सन्तोषमुपगताः पश्चात् कर्मधारयः अन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ ते किं वदिष्यन्तीत्याह - 'जाते ण'मित्यादि, जातं भो देवानुप्रिया ! भरतं वर्ष प्ररूढवृक्षं यावत् सुखोपभोग्यं तस्माद् ये देवानुप्रिया ! अस्माकं - अस्मज्जातीयानां कश्चिदद्यप्रभृति अशुभं कुणिमं -मांसमाहारमाहारयिष्यति स पुरुषोऽनेकाभिरछायाभिः इत्थंभावे तृतीया, सह भोजनादिपङ्किनिषण्णानां Fur Fate &P Cy ~354~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy