SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- ---- मूलं [२-३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२,३] दीप अनुक्रम [२,३] श्रीजम्॥४॥ पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य जानुनश्चान्तरं वामस्कन्धखरगौतमवर्णन न्तिचन्द्री ॥8 दक्षिणजानुनश्चान्तरमिति, यावच्छन्दादिदमवसेयं-बजरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे ओराया वृत्तिः |ले घोरे पोरगुणे पोरतबस्सी पोरबंभचेरवासी उच्छदसरीरे संखित्तविउलतेउलेसे चउदसपुवी चउणाणोवगए सब-16 क्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे शाणकोट्टोवगए संजमेणं तवसा अप्पाणं है • ॥१५॥ भावमाणे विहरइ। तए ण से भगवं गोअमे जायसहे जायसंसए जायकोऊहले उप्पण्णसहे ३ संजायसहे। समुप्पण्णसहे ॥४॥ 8३ उहाए उहेइ २ चा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिण करेइ २त्ता वंदह नमसइ वंदित्ता नमसित्ता पच्चासन्ने नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंज|लिउडे पज्जुवासमाणे एवं बयासी' अत्र व्याख्या-अनन्तरोक्तविशेषणो हीनसंहननोऽपि स्यादत आह-'वज'चि, वज्र भनाराचसंहननः, तत्र नाराचम्-उभयतो मर्कटबन्धः ऋषभः-तदुपरि वेष्टनपट्टः कीलिंका-अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, अयं च निन्द्यवर्णोऽपि स्यादत आह-कणग'त्ति कनकस्य-सुवर्णस्य पुलकोलवस्तस्य यो निकष:-कपपट्टके रेखारूपः तद्वत्, तथा 'पम्ह'त्ति अवयवे समुदायोपचारात् पद्मशब्देन परकेसरा-18 एण्युच्यन्ते तद्वद गौर इति, अयं च विशिष्टचरणरहितोऽपि स्यादत आह-उम्रम्-अप्रधृष्यं तपा-अनशनादि यस्य स || तथा, यदन्येन चिन्तितुमपि न शक्यते तद्विधेन तपसा युक्त इत्यर्थः, तथा दीर्घ-जाज्वल्यमानदहन इव कर्मकनग 9928930050000 Simillenni इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं ~ 33~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy