SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [३३] दीप श्रीजम्प- नकपर्वते अष्टाहिका-अष्टानामहां-दिवसानां समाहारोऽष्टाहं तदस्ति पखां महिमायां सा अष्टाहिका तां महामहिमा मटाहका ता महामाहमा २वक्षस्कार द्वीपशा-1 करोति ततः शक्रस्य चत्वारो लोकपालाः सोमयमघरुणवैश्रमणनामानस्सत्पावसिषु चतुर्यु दधिमुखपर्वतेषु अष्टा-1 संहननाति म्तिचन्द्री हिको महामहिमां कुर्वन्ति, नन्वत्र नन्दीश्वरवरादिशब्दानां कोऽन्धर्व इति', उच्यते, नन्द्या-पर्वतपुष्करिणीप्रमुख-निवाणगमया वृत्तिः पदार्थसार्थसमझतात्यजतसमृज्या ईश्वर:-स्फातिमानन्दीश्वरः स एव मनुष्यद्वीपापेक्षया बहुतरसिद्धायतनादिसनावेन नच. २२ ॥१६॥ बरो नन्दीश्वरवरा,तथा अञ्जनरलमयत्वादजनास्ततः स्वार्थे कप्रत्ययः यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः,उपमाने प्रत्यया तथा दधिवदुज्वलवर्ण मुख-शिखरं रजतमयत्वाद् येषां ते तथा,पहुव्रीही कप्रत्ययः,अधेशानेन्द्रस्य नन्दीश्वरा-18 यतारवक्तव्यतामाह-ईसाण'त्ति इंशानो देवेन्द्र ओत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला औत्तराहाजनकपरिवार-18 18|| केषु चतुर्ष दधिमुखकेषु अष्टाहिका, चमरश्च दाक्षिणात्येऽजनके तस्य लोकपाला दधिमुखकपर्वतेषु बलीन्द्रः पाश्चात्येs-18 जनके तस्य लोकपाला दधिमुखकेषु, ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमा-महोत्सवभूताः कुर्व|न्तीति, बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभिः पृथक् २ क्रियमाणत्वात् , 'करित्ता इत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि २-स्वसम्बन्धीनिर विमानानि यत्रैव स्वानिए भवनानि-निवासप्रासादाः यत्रैव स्वाः ॥१६३॥ २ सभाः-सुधर्माः यत्रैव स्वकाः २-स्वसम्बन्धिनो २ माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थः प्राग्वत् तत्रैवोपागच्छन्ति | उपागत्य च वज्रमयेषु गोलकेषु समुद्केषु-वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं तेन अनुक्रम [४६] ~ 329~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy