SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [३३] वक्षस्कारे सहननादि निर्वाणगमनच मू.३३ श्रीजम्बू-18 रहितमपि तीर्थकरशरीरमिन्द्रवन्धं तदिन्द्रस्य सम्यग्दृष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति द्वीपशा-18|| तत्त्वं, वंदित्वा नमस्थित्वा च किं चक्रे इत्याह-'चउरासीई'इत्यादि, चतुरशीत्या सामानिकानां प्रभुत्वमन्तरेण वपु विभवद्यतिस्थित्यादिभिः शक्रतुल्यानां सहस्रः त्रयस्त्रिंशता त्रायस्त्रिंशकैः-गुरुस्थानीयैर्देवैः चतुर्भिर्लोकपालैः-सोमयम-निवाण या वृत्तिः वरुणकुबेरसंज्ञैः यावत्पदात् 'अहहिं अम्गमहिसीहि सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहि'ति, अत्र व्याख्या॥१५९।। अग्रमहिष्योऽष्टी पद्मा १ शिवा २ शची ३ अङ्क ४ अमला ५ अप्सरा ६ नवमिका ७ रोहिणी ९, एताभिः षोडश-| सहस्र २ देवीपरिवारयुताभिः तिसृभिः पर्षद्भिः-बाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैहय १ गज २ रथ ३ सुभट ४वृषभ ५ गन्धर्व ६ नाव्य ७ रूपैः सप्तभिः अनीकाधिपतिभिः चतसृभिश्चतुरशीतिभिश्चतुर्दिशं प्रत्येकं चतुरशीति| सहस्राङ्गरक्षकसद्भावात् षट्त्रिंशत्सहस्राधिकलक्षत्रयप्रमितैरङ्गरक्षकदेवसहस्रः अन्यैश्च बहुभिः सौधर्मकल्पवासिभिर्दे-18 दीप अनुक्रम [४६] aenera90909apoo0000000000 || वापि सम्मतं, यतो नहीपालेश्यकपटक राष्ट्रा जयद्वीपस्यैव संस्थानादेः परिशानं न पुनर्पक्षादेः, एवं जिनप्रतिमादावपि भाष्य, मत एष समवसरणेऽहंदूपत्रयम हत्परिक्षानहेतव एव मुरैविधीयत्त इति जैनप्रवने प्रतीतमेव, तथा च सिद्धं श्रीषभदेवशरीरकदर्शनमपि यावत्श्रीषभदेवव्यतिकरस्पतिपरिहानदेवः, तद्विषयं वज्ञानं महानिर्जराहेतरित्यागमे प्रतीतं । किं च-तीर्थकृच्छरीरस्याचदिकं तीर्थकरविषयकपरमरागेणैव संभवति, अत एव भगवता तीर्थकृता दंष्ट्रा अपि प्रतिमा|| भिव शमादयः पूजयन्तीत्यत्रैवाये वक्ष्यते, नन तथाविध शारीर नामादिषु नान्तर्भवतीति कपमाराध्यामिति घेत, मैत्र, नोआगमतो शरीरमध्यकारीरतपतिदि॥जयतीर्थकरस्वेन हव्येऽन्तर्भावात, अतः शाकस्याप्याराध्यमिति शक्रेण पर्युपास्वमानमासीदिति । इति ही पत्ती ॥१५९॥ E ~321~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy