SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [३३] या मृत्तिः दीप श्रीजम्यू'उसमे ण मिस्यादि कण्ठयं, अथ ऋषभस्य कौमारे राज्ये गृहित्वे च यावान कालः प्रागुक्तस्तं संग्रहरूपतयाऽभि-181 वक्षस्कारे द्वीपशा- धातुमाह-उसमे ण'मित्यादि, व्यक्तं । अथ छाद्मस्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह-'उसमे ण'- संहननादि तिचन्द्री-15 मित्यादि, ऋषभोऽर्हन एक वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थः एक पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य निर्वाणगम एक पूर्वलक्षं बहुप्रतिपूर्ण देशेनापि न न्यूनमितियावत् श्रामण्यपर्यायं प्राप्य चतुरशीतिं पूर्वलक्षाणि सर्वायुः पाल-नंच सू.३३ ॥१५८॥ |यित्वा-उपभुज्य हेमन्तानां-शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पक्षो माघबहुलो-माघमासकृष्णपक्षः तस्य माघबहुलस्य त्रयोदशीपक्षे-त्रयोदशीदिने विभक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारमहरः सार्द्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्केन-उपवासषद्केनापानकेन-पानीयाहाररहितेन संपर्यङ्कनिषण्णः-सम्यक् पर्यःनपद्मासनेन निषण्णः-उपविष्टः, न तूचंदमादिरितिभावः, पूर्वाह्नकालसमये अभिजिन्नक्षत्रेण योगमुपागतेनार्थाश्चन्द्रेण सुषमदुष्षमायां एकोननवत्यां पक्षेषु शेषेषु, अत्रापि विभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात्, सप्तम्यर्थे तृतीया, काल गतो-मरणधर्म प्राप्तः व्यतिक्रान्तः संसारात् यावच्छब्दात् 'समुज्जाए छिन्नजाइजरामरणपंधणे सिद्धे बुद्धे मुत्ते । अंतगडे परिणिबुडे' इति संग्रहः, तत्र सम्यग-अपुनरावृत्त्या ऊर्ध्व-लोकाग्रलक्षणं स्थानं यातः प्राप्तो न पुनः सुगता8 दिवदवतारी, यतस्तद्वचः-"ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः | sin॥" इति, छिन्नं जात्यादीनां बन्धन-बन्धनहेतुभूतं कर्म येन स तथा सिद्धो-निधितार्थः बुद्धो-ज्ञाततत्त्वः मुक्तो || अनुक्रम [४६] ~ 319~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy