SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक दीप अनुक्रम श्रीजन-18| यथा च श्रमणादिपरिवारेण परिवृतः समवसृतः यथा च समवसरणवर्णकं तचापपातिकग्रन्धादवसेय (उ० सू०१० प्रस्तावना. द्वीपशा- यावत् २६)। पर्षनिर्गता-मिथिलाया नगर्या वास्तव्यो जनः समस्तोऽपि भगवन्तमागतं श्रुत्वा विवन्दिषया स्वस्मात् न्तिचन्द्री- स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तए णं मिहिलाए णयरीए सिंघाडगे'त्यादिकं 'जाव पंजलिउडा पजुवासंती'ति पर्य-IN या वृत्तिः न्तमीपपातिकगतमवगन्तव्यं (उ० सू०२७)। तस्याः पर्षदः पुरतो निःशेषजनभाषापरिणामिन्याऽर्द्धमागधभाषया । ॥१४॥ धर्मः कथितः, स चैवं-"अस्थि लोए अस्थि अलोए अत्थि जीवा अत्थि अजीवा" इत्यादि, तथा-"जह जीवा बझंती || मुचंती जय संकिलिस्संति । जह दुक्खाण अंतं करेंति केई अपडिबद्धा ॥१॥ अट्टदुहट्टियचित्ता जह जीवा दुक्स-IM सागरमुषिति । जह वेरग्गमुधगया कम्मसमुग्गं विहाडेंति ॥२॥ जह रागेण कढाणं कम्माणं पापओ फलविवागो । ||जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति ॥३॥ तहा आइक्वति"त्ति (उ० सू०३४)। पर्षत् प्रतिगता स्वस्थानं गता, प्रतिगमनसूवमपि 'तए णं सा महइमहल्लिया परिसा' इत्यादि तामेव दिसं पडिगया' इति पर्यन्तं तत |एवोपाकादवगन्तव्यमिति ( उ० सू०३५-३६-३७) । अथ पर्षत्प्रतिगमनानन्तरं यज्जातं तदाह तेणं कालेणं तेण समएणं समणस्स भगवओ महावीरस्स जेडे अंतेवासी इंदभूई णाम अणगारे गोअमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणे ज्ञाव [ तिखुत्तो आयादिणं पयाहिणं करेइ बंदइ णमंसइ बंदिचा णमंसित्ता ] एवं पयासी (सू०२) कहि ण भंते | अंबु M ॥१४॥ । केमहालए णं भंते ! जंबुद्दीवे ! २ किंसंठिए ण भंते ! जंबुद्दीवे ३ किमायारभावपडोयारे ण भंते ! जंबुद्दीचे ४ पण्णते, eeseseseseaseseeeeesecene ~ 31~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy