SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बूद्वीपशान्तिचन्द्रीया चिः प्रत सूत्रांक [३३] वक्षस्कारे ॥ संहननादि नंचसू.३३ निर्वाणमम ॥१५७॥ दीप अनुक्रम [४६] देवाणुप्पिणा ! हामिगरसभतुरयजावरणलयभत्तिचित्ताओ तओ सिवियाभो विउवा, एग भगवओ तित्थगरस्स एगं गणाराण एग अवसेसाणं अणगाराणं, तए णं ते बहवे भवणवइ जाव बेमाणिा तभो सिबिआओ विउचंति, एगं भगवओ तित्यगरस्स एगं गणहराणं एग अवसेसाणं अणगाराणं, तए णं से सके देविंद देवराया विमणे णिराणंदे असुपुण्णणयणे भगवओ तित्थगरस्स विणवजम्मजरामरणस्स सरीरगं सी आरुहेति ३ चिइगाए ठवेइ, नए ण ते बहवे भवणवइ जाव वेमाणिा देवा गणहराणं अणगाराण य विणहजम्मजरामरणाणं सरीरगाई सी आरुहेति २ ता चिहगाए ठवेंति, तए णं से सके देविंदे देवराया अग्गिकुमारे देवे सदावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! तित्थगरचिगाए जाव अणगारचिहगाए अगणिकार्य विउचह २ ता एअमापत्ति पञ्चप्पिणह, तर णं से अम्गिकुमारा देवा विमणा णिराणंदा असुपुण्णणयणा तित्यगरपिइगाए जाव अणगारचिइगाए अ अगणिकार्य विउर्वति, तए णं से सके देविदे देवराया वाउकुमारे देवे सहावेइ २ चा एवं क्यासी-खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगाए जाव अणगारचिइगाए अ वाउकायं विउबद्द २ ता अगणिकार्य उजाळेद तित्थगरसरीरगं गणहरसरीरगाई अणगारसरीरगाई च झामेह, तए णं ते बाउकुमारा देवा विमणा णिराणंदा असुपुण्णणयणा तित्वगरचिइगाए जाव विजवंति अगणिकार्य उजाति तिरथगरसरीरगं जाव अणगारसरीरगाणि अ झाति, तए णं से सके देविदे देवराया ते बहवे भवणवह जाव वेमाणिए देवे एवं बयासी-खिप्पामेवभो देवाणुप्पिया! तित्वगरचिइगाए जाव अणगारचिहगाए भगुरुतुरुकापयमधुं च कुंभग्गसो अ भारग्गसो अ साहरह, तए णं ते भवणवा जाव तित्थगर जाव भारमासो अ साहरति, तए णं से सके देविदे देवराया मेहकुमारे देवे सहावेइ ३ ता एवं बयासी-खिपामेव भी देवाणुप्पिा ! तित्थगरचिइगं जाव अणगारचिइगं च खीरोद्गेणं ॥१५॥ ~317~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy