SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [३१] दीप अनुक्रम [४४] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [२], मूलं [३१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः अत्र यावत्पदसंग्राह्यः 'अप्पेगइया दोमासपरिआया' इत्यादिकः औपपातिकग्रन्थो विस्तरभयान्न लिखित इत्यवसेयं, अथ ऋषभस्वामिनः केवलोत्पत्त्यनन्तरं भव्यानां कियता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह'अरहओ ण' मित्यादि, ऋषभस्य द्विविधा अन्तं भवस्म कुर्वन्तीति अन्तकरा - मुक्तिगामिमस्तेषां भूमिः कालः कालस्य | चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः, तद्यथा - युगानि - पञ्चवर्षमानानि कालविशेषाः लोकप्रसिद्धानि वा कृतयु - | गादीनि तानि च क्रमवर्त्तीनीति तत्साधर्म्याद्ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि साध्यवसानलक्षणयाऽभेदप्रतिपत्त्या युगानि - पट्टपद्धतिपुरुषा इत्यर्थः तैः प्रमिता अन्तकरभूमिर्युगान्तकरभूमिरिति, पर्यायः - तीर्थकृतः केव| लित्व कालस्तदपेक्षयाऽन्तकर भूमिः कोऽर्थः १ - ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं प्रवृत्तमिति, तत्र युगान्तकर भूमिर्यावदसङ्ख्यातानि पुरुषा:- पट्टाधिरूढास्ते युगानि - पूर्वोक्तयुक्तया पुरुषाः पुरुषयुगानि, समर्थपदत्वात् समासः, नैरन्तर्ये द्वितीया, ऋषभात् प्रभृति श्रीअजितदेवतीर्थं यावत् श्रीऋषभपट्टपरम्परारूढा असङ्ख्याताः सिद्धाः न तावन्तं कालं मुक्तिगमनविरह इत्यर्थः, यस्तु आदित्य यशःप्रभृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशलक्षप्रमितानां क्रमेण प्रथमतः सिद्धिगमनं तत एकस्य सर्वार्थसिद्धप्रस्वटगमनमित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य १ ये त्वन्तरान्तरा मुक्तिगामिनस्खे युगशब्दे नापेक्षिताः छात्थ गुरुविष्यादिव्यवहितत्वेन ( श्रीहीर वृत्ती ) २ उक्षणा द्विविधा साध्यवसाना खारोपाच अत्र स्वाया था । Fur Fate & Pune Cy ~312~ www.jamraryary
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy