SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----- ---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक श्रीजम्बू-1 द्वीपशा न्तिचन्द्रीया वृत्तिः ॥१४६॥ वक्षस्कारे 8 श्रीऋषम प्रभोः श्रामण्यादि .३१ [३१] RON दीप अनुक्रम [४४] लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवणे अरते लेटुंमि कंचणमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगणिग्धायणहाए अब्भुटिए विहरह। तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइकते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उजाणसि णिग्गोहवरपायचस्स अहे झाणंतरिआए बदमाणस्स फग्गुणबहुलस्स इकारसीए पुषणहकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासादाणक्वत्तेणं जोगमुवागएणं अणुत्तरेणं नाणेणं जाव चरित्तेणं अणुत्तरेण तवेणं चलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुचीए तुट्ठीए अज्जवेणं महवेणं लापवेणं सुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुणे केवलवरनाणदसणे समुप्पण्णे जिणे जाए फेवली सवन्न सबदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पजवे जाणइ पासइ, तंजहा-आगई गई ठिई उपवायं भुत्तं कई पडिसेविअं आवीकम्म रहोकम्मं तं तं कालं मणवयकाये जोगे एवमादी जीवाणवि सवभावे अजीवाणवि सबभावे मोक्खमनास्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसि च जीवाणं हियसुहणिस्सेसकरे सबदुक्खविमोक्खणे परमसुहसमागणे भविस्सइ । तते णं से भगवं समणाणं निग्गंधाण व णिग्गंथीण यपंच महत्वयाई सभावणगाई छथ जीवणिकाए धम्म देसमाणे विहरति, तंजहा-पुढविकाइए भावणागमेणं पंच महबयाई सभावणगाई भाणिअबाईति । उसभस्स णं अरहओ कोसलिअस्स चउरासी गणा गणहरा होत्था, उसभस्स णं अरहो कोसलिअस्स उसभसेणपामोक्खाओ चुलसीई समणसाहस्सीओ उक्कोसिआ समणसंपया होत्या, उसमस्स णे बंभीसुंदरीपामोक्खाओ तिण्णि अजिआसयसाहस्सीओ उक्कोसिभा अजिआसंपया होत्था, उसमस्स पं० सेजंसपामोक्खाओ तिणि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ उको 83029290828380938 IN||१४६॥ ~ 295~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy