SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक न्तिचन्द्री दीक्षा दीप श्रीजम्यू-18|कृते एका मुष्टिमवशिष्यमाणां पवनान्दोलितां कनकावदातयोः प्रभुस्कन्धयोरुपरि लुठन्ती मरकतोपमानमाविधती परम 18| रमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन् ! मय्यनुग्रहं विधाय ध्रियतामियमित्थमेवेति विज्ञप्ते भगवतापि सा तथैव श्रीऋषभ |रक्षितेति, 'न होकान्तभक्तानां याच्यामनुग्रहीतारः खण्डयन्ती'ति, अत एवेदानीमपि श्रीऋषभमूत्तौ स्कन्धोपरि बालरिका | या वृत्तिः |क्रियन्ते इति, लुश्चिताश्च केशाः शक्रेण हंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति, षष्ठेन-भक्तेन उपवासद्वयरूपेण अपानकेन-18 ॥१४५|| चतुर्विधाहारेण 'आषाढाभिरित्यत्र 'ते लुग्वे' (श्रीसिद्ध अ.३ पा.२ सू.१०८) त्यनेन उत्तरपदलोपे उत्तराषाढाभिर्वचन-18 पम्यमाषत्वात् , नक्षत्रेण योगमुपागतेनार्थाचन्द्रेणेति गम्यं, उग्राणा-अनेनैव प्रभुणा आरक्षकत्वेन नियुक्ताना भोगाना-18 गुरुत्वेन व्यवहतानांराजन्यानां-बयस्यतया व्यवस्थापितानां क्षत्रियाणां-शेषप्रकृतितया विकल्पितानां चतुर्भिः पुरुषस-18 हौः सार्च, एते च वन्धुभिः सुहृद्भिर्भरतेन च निषिद्धा अपि कृतज्ञत्वेन स्वाम्युपकारं स्मरन्तः स्वामिविरहभीरवो वान्तान I| इव राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीति कृतनिश्चयाः स्वामिनमनुगच्छन्ति स्म, एकं देवदूष्यं शक्रेण वामस्कन्धेजीतमित्यर्पित उपादाय, न तु रजोहरणादिकं लिङ्गं कल्यातीतत्वाजिनेन्द्राणां, मुण्डो द्रव्यतः शिरःकूर्चलो R ॥१४५॥ चनेन भावतः कोपाद्यपासनेन भूत्वा अगाराद्-गृहवासान्निष्कम्येति गम्यं, अनगारितां-अगारी-गृही अर्सयतस्तत्प्र|तिषेधादनगारी-संयतस्तदावस्तत्ता तां साधुतामित्यर्थः प्रवजितः-प्रगतः प्राप्त इतियावत् , अथवा विभक्तिपरिणामादनगारितया-निर्गन्धतया प्रवजितः-प्रवज्यां प्रतिपन्नः । अथ प्रभोश्चीवरचारित्वकालमाह अनुक्रम [४३] अथ ऋषभप्रभो: दिक्षायाः पश्चात् वस्त्रधारित्व-कालं एवं श्रामण्यादि वर्ण्यते ~293~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy