SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक दीप अनुक्रम [४३] श्रीजम्य- पोरजबरवेण च प्रतिगुयमानः २-सावधानीभवन २ कन्दराणि-दर्यः गिरीणां 'विवरकुहराणि' गुहाः पर्वतान्त- वक्षस्कारे राणि च गिरिवरा:-प्रधानपर्वताः प्रासादा:-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाधिरलगेहानि देवकुलानि-प्रती- Iश्रीशपमतिचन्द्री | तानि शृङ्गाटक-त्रिकोणस्थानं त्रिक-यत्र रथ्यात्रयं मिलति चतुष्क-यत्र रथ्याचतुष्टयं चत्वरं-बहुमार्गा आरामा:-पुष्पया वृत्तिः18 जातिप्रधानवनखण्डाः उद्यानानि-पुष्पादिमढुक्षयुक्तानि काननानि-नगरासन्नानि सभा-आस्थायिकाः प्रपा-जलदान॥१४॥ स्थानं एतेषां ये प्रदेशदेशरूपा भागास्तान, तत्र प्रदेशा-लघुतरा भागा देशास्तु लघवः प्रतिश्रुतः-प्रतिशब्दास्तेषां | शतसहस्राणि-लक्षास्तैः सङ्कलान् कुर्वन्, अत्र बहुवचनार्थे एकवचनं प्राकृतत्वात् , हयानां हेषितेन-हेषारवरूपेण हस्तिनां गुलगुलायितरूपेण, रथाना घनघनायितेन-घणघणायितरूपेण शब्देन मिश्रितेन जनस्य महता कलकलरवेण आनन्दशब्दत्वान्मधुरेण-अरेण पूरयन् २, अत्र नभ इति उत्तरग्रन्थवर्तिना पदेन योगः, सुगन्धानां वरकुसुमानां चूर्णानां च उद्वेधः-उर्ध्वगतो वासरेणुः-वासक रजस्तेन कपिलं नभः कुर्वन् कालागुरु:-कृष्णागुरुः कुंदुरुक:-चीडाभिधं द्रव्यं तुरुष्कं-सिल्हकं धूपश्च-दशाङ्गादिर्गन्धद्रव्यसंयोगजः एषां निवहेन जीवलोकं वासयन्निव, अत्रोत्प्रेक्षा तु जीवलोक-15 | वासनस्यावास्तवत्वेन, सर्वतः क्षुभितानि-साश्चर्यतया ससम्ध्रमाणि चक्रवालानि-जनमण्डलानि यत्र निर्गमे तद्यथा ॥१४४॥ K भवतीत्येवं निर्गच्छतीति, प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च-शीघं गच्छन्त स्नेषां व्याकुलाकुलाना-अतिव्याकुलानां यो बोल:-शब्दः स बहुलो यत्र तचथा, एवंभूतं नमः कुर्वन् , विशेषणानां | eroesee eesea jimmitrinyory ~291~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy