SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---- मूलं [३०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक MR दिवसपाश्चात्यभागस्यानुपपत्ते, त्यक्त्वा हिरण्यं-अघटितं सुवर्ण रजतं वा सुवर्ण-घटितं हेम हेम वा कोश-भाण्डा-18 || गार कोष्ठागारं-धान्यानयगृह, बलं-चतुरङ्ग वाहन-वेसरादि पुरान्तःपुरे व्यक्त विपुलं धनं-गवादि कनक च-सुवर्ण | (रमन्ते रऽयन्ते ग्राहका) येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि मणयश्च प्राग्वत्, मौक्तिकानि-शुक्त्याकाशादिप्रभवानि, शङ्खाश्च-दक्षिणावर्ताः ततः पूर्वपदेन कर्मधारयः, शिला-राजपट्टादिरूपाः, प्रवालानि-विद्रुमाणि रतरत्नानि-पद्मरागाः, पृथग्रहणमेषां प्राधान्यख्यापनार्थ, उक्तस्वरूपं यत्सत्सारं-सारातिसारं स्वापतेयं-द्रव्यं तत् त्यक्त्वा-ममत्वत्यागेन विच्छद्य-पुनर्ममत्वाकरणेन, कुतो ममत्वत्याग इत्याह-विगोप्य जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन, (निश्रा त्याज-18 यित्वा) कथं च निश्रात्याजनमित्याह-दायिकानां' गोत्रिकाणां 'दायं' धनविभाग 'परिभाज्य' विभागशो दत्त्वा, तदा च नि थपान्थादियाचकानामभावाद् गोत्रिकग्रहणं, तेऽपि च भगवत्प्रेरिता निर्ममास्सन्तः शेषामात्रं जगृहुः, दीप अनुक्रम [४३] 3000395090992906 T १ बगोत्रिकाणां दानं तच्छेषामात्रमेव, न पुनर्याचना, यत्तु यथेप्सितं याचमानानां दानं तद्याचकानामेव नान्येषां, ननुतीर्थकता पुरस्तावाचने कि बाप-18 कमिति चेत्, उच्यते, भिक्षा तावत्रिधा-सर्वसंपत्करी आजीविका २ पौषनी ३ चेति, तत्राचा साधूनामेव, द्वितीया यात्रा विना अनिवाहकाणां निर्द्धनानां पंवादीना, तृतीया तयतिरिकाना, वेन याला बिना निर्वाहकरणसमर्थानां गृहस्थानां महापुरुषेभ्योऽपि याचनमनुचितमेर, अत एव श्रीमहावीरदानाधिकार-18 सूत्रे दानं दावारेहि ति पदमधिकं याचकमहणार्थ, तेन याचकानां यघेप्सिततयोचितदानं, इतरेषां तु कुलादिकमायातं वर्षांपनिकाप्राहेणकशेषादिकल्पमवसातन्य, न पुनः सकललोकसाधारण, प्राहका नाममहणे इभ्यादीनामनुकत्वात् , तथा हि-तए थे भगवं कशाकर्शि गाव मागहो पायरासोत्ति, बहूर्ण सणाहाण |य अणाहाण व पंधिाण य पहिाण य कोरडिआण व कप्पढिाण य जाय एगा हिरणकोडि' इलादि श्रीआवश्यकचूो। (इति ही पत्ती) 2999900099990S ~ 286~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy