SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [३०] दीप अनुक्रम [४३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [३०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः जम्बू. २४ ४४ नगरमानं द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्था|नवर्णादिव्यवस्थापरिज्ञानं ४५ चारो - ज्योतिश्वारस्तद्विज्ञानं ४६ प्रतिचारः - प्रतिकूलचारो ग्रहाणां वक्रगमनादिस्तत्परिज्ञानं अथवा प्रतिचरणं प्रतिचारो- रोगिणः प्रतीकारकरणं तद्ज्ञानं ४७ व्यूहं युयुत्सूनां सैन्यरचनां यथा चक्रव्यूहे चक्राकृतौ तुम्बारकप्रध्यादिषु राजन्यकस्थापनेति ४८, प्रतिष्यूहं तत्प्रतिद्वन्द्विनां तद्भङ्गोपायप्रवृत्तानां व्यूहं ४९ सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् व्यूहविशेषानाह-चक्रव्यूहं चक्राकृतिसैन्यरचनामित्यर्थः ५०, | गरुडव्यूहं गरुडाकृति सैन्यरचनामित्यर्थः ५१ एवं शकटव्यूहं ५२ युद्धं कुर्कुटानामिव मुण्डामुण्डि शृङ्गिणामिव शृङ्गाटङ्गि युयुत्सया योधयोर्वल्गनं ५३ नियुद्धं मल्लयुद्धं ५४, युद्धातियुद्धं खङ्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्वहतानां पुरुषाणां पातः स्यात् ५५ दृष्टियुद्धं - बोधप्रतियोधयोश्चक्षुषोर्निर्निमेषावस्थानं ५६ मुष्टियुद्धं योधयोः' परस्परं मुया हननं ५७ बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाहोरेव निनंसया वल्गनं ५८ लतायुद्धं | योधयोः यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश (री) रं गाढं निपीड्य भूमौ पतति तलतायुद्धं ५९ 'इसत्थं'ति प्राकृतशैल्या इषुशास्त्रं नागबाणादिदिव्यास्त्रादि सूचकं शास्त्रं ६० 'छरुप्पवायंति त्सरुः खड्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्ग उच्यते, अवयवे समुदायोपचारः तस्य प्रवादो यत्र शास्त्रे तत्सरुप्रवाद, खड्गशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु त्सरुमगतमिति पाठः ६१, धनुर्वेदं - धनुः शास्त्रं ६२, हिरण्यपा Fur Fate &PO ~ 280 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy