SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२९] दीप अनुक्रम [४२] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः भासना उ पदमा मंडलिबंधंमि होइ बीआ य । चारगछविछेआई मरहस्स चउबिहा नीई ॥ १ ॥" [ परिभाषणा तु प्रथमा मण्डलबन्धे भवति द्वितीया च । चारकं छविच्छेदादि भरतस्य चतुर्विधा नीतिः ॥ १ ॥ ] इति वचनात्, ऋषभकाले इत्यन्ये, अथ पञ्चदशे कुलकरे कुलकरत्वमात्रं चतुर्दशसाधारणमित्यसाधारणपुण्यप्रकृत्युदयजन्मनि जगज्जनपूजनीयतां प्रचिकटयिषुर्यथाऽस्मादेव लोके विशिष्टधर्माधर्मसंज्ञाव्यवहाराः प्रावर्त्तन्त इत्याह- णामिस्स णं कुलगरस्स महदेवार भारिआए कुच्छिसि एत्थ णं उसके पानं अरहा कोसलिए पढमरावा पढमजिणे पढमकेवली पढमतित्थकरे पढमधम्मवरचकवट्टी समुप्पज्जित्थे, तर णं उसमे अरहा कौसलिए वीसं पुचसय सहस्साई कुमारबासमझे वस सत्ता ते पुढसय सदस्साई महारायवासमन्दी बस, तेवहिं पुत्रसयसहस्साई महारायवासमध्ये वसमाणे लेहाइआओ गणिअपहाणाओ सउणरुअपव्यवसाणाओं बावन्तरि कलाओ चोसाई महिलागुणे सिप्पसवं च कम्माणं तिष्णिवि पाहिआए उबदिसइत्ति, उवदिसित्ता पुत्तसयं रजसए अभिसिंचर, अभिसिंचित्ता तेसीइं पुइसयसहस्साई महारायवासमझे बसइ वसित्ता जे से गिम्हाणं पढमे मासे पढने पक्खे चित्तबहुले तस्स णं चिचबहुलस्स नवमीपक्खेणं दिवसस पच्छिमे भागे चत्ता हिरण्णं सुवर्ण चइता कोसं कोट्टागारं इत्ता बलं चइत्ता वाहणं चइता पुरं चत्ता अंडरं चहा विकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणसंतसारसावइवं विच्छडुयित्ता विगोवइत्ता दायं दाइआणं परिभाषत्ता सुदंसणाए सीआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमगे संखिदचकिअणंग लिअमुहमंगलि अपूसमाणववद्धमाणगआइक्खगलंखर्मखघंटिअगणेहिं अथ कला आदि एवं ऋषभस्य दीक्षा वर्ण्यते Fur Fate &P Cy ~272~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy