SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---------------- ---- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: celoe प्रत सूत्रांक [२८] नामैतत् , पुण्यपुरुषाणामधिकाधिकश्यपुरुषवर्णनस्य न्याय्यत्वात् , परं पल्योपमाष्टभागावशिष्टतावचनं कालस्य सुतरां | बाधते अनुपपत्तेः, तथाहि-पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागश्चत्वारिंशद्भागाः पञ्च, तत्राप्याद्यस्य विमलवाहनस्यायुः पल्योपमदशभागस्ततश्चत्वारश्चत्वारिंशदागास्तदायुषि गताः, शेष एक पल्यो| पमस्य चत्वारिंशत्तमः सववेयो भागोऽवतिष्ठते, स चक्षुष्मदादीनामसंख्येयपूर्वैर्नाभेः सङ्ख्येयपूर्वैः श्रीऋषभस्वामिन दीप ccestreederstraeseseeesercedeseiserse पाम १ जरामं ३ चतत्वमभिद । । तत्तो पसेणी ५ गुण मरदेव ६ व नाभी ७ ॥१॥ सिपबतु धीरुषभदेव संयुताः पंचदया भणिताः, तेष्वप्यभिचंद्रप्रसेनजितोरंतराले चन्द्रामो भषितः, एवं च सति कथमन्योन्य संगतिरिति चेत्, सत्यं, कुलकरा हि द्विविधा भवंति, कुलफरफरये नियुक्ताः सतन्त्रप्रपत्ताश, तत्र ये विमव्वादनादयो नियुकास्ते स्थानांगादी भगिता कुलकरकूखं कुर्वन्तः कुलकरा भाममेव लमित्रायेणोभयेऽप्युपात्ताः, यदुर्ग विवाषणयला-"यत्त | य सत्तमठाणाइएस दस कुलगरा दसमठाणे । पग्णसीए भनिभा पाणरस जंबुद्दीषस्स ॥१॥ सत्तम्हणेण जे विमत्याहणाई परेण से ण संगहिमा । भनिगोत्ति द्विअ ते कुरुगरतणं जेण कयतो ॥१॥ पण्णररा कुलगरतणसामण्णाभोप्ति सेऽवि संगहिमा । जत्थ दराई सत्तगमणिउत्तं तत्थ लिगमाहु ॥ ३॥" इति, याप्येवं । संगतिः धीजिनभागनिक्षमाधमणैरनिहिता, परं परमार्थचिन्तायामेवदभिप्रायः सम्यम् नावसीयते, यतो दंडनीतापसंगतेस्तावपस्यमेव, तथाहि-बिमलया-10 हनचक्षुष्मतीः काले तिरूपा दंडनीतिः १ यशस्विमभित्रयो। कालेऽल्पापराधिना हेतिरूपा तदितरेषा तु मेतिरूपा दंडनीतिः २ प्रसेनजिम्मरदेवनाभीना कालेल्पा-18 पराधिना हाकाररूपा मध्यापराधिनां मकाररूपा उस्कृष्ठापराविनां च धिकाररूपा दंडनीतिः ३ श्रीस्थानांगसूत्रादौ भणिता, इह तु विमलवाहनकाले हकारम-1 काररूपं नीतिद्वयं पश्यति, तथानाभिचंद्रादनु चंद्रागः प्रोक्तः, स्थानांगादी तु तन्नामापि नाति, तथा श्रीस्थानांगे सप्तमस्थानकेऽतीतानागतयोरसपिण्योः | सप्त कुलकरा भणिताः, दशमस्थानके च दश, तत्र नानामप्रसंगति रियादि बहु बिचार्थमस्थतोऽसंगतिहेतुर्याचनाभेद एव, स च शीर्षप्रहेलिकापर्यंतसंख्यायाख्यावसरे प्रदर्शितः । (इति ही वृत्ती) Careere अनुक्रम [४१] श्रीजम्यू. २३ ~268~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy