SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: न्तिचन्द्री-18 प्रत सूत्रांक [२६] दीप अनुक्रम श्रीजम्बू- परमुत्सर्पिणीप्रथमसमयादौ तेनैव क्रमेण वर्धन्ते इति सर्व सम्यक्, एवं पीतादिषु वर्णेषु गन्धरसस्पर्शेषु च वयासम्म- रवक्षस्कारे द्वीपशा-18|वमागमाविरोधेन भावनीयं, तथा अनन्तैः संहननपर्यवेरिति-संहननानि-अस्थिनिचयरचनाविशेषरूपाणि वनऋषभ-1| द्वितीयारISIS नाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्तभेदात् षट्, प्रस्तुते चारके आद्यमेव ग्राह्यं ऋषभनाराचादीमाम-18 कासू.२६ या पतिः | भावात् , अन्यत्र यथासम्भवं तानि ग्राह्याणि, तत्पर्यवा अपि तथैव हापनीयाः, संहननेनैव शरीरे दार्यमुपजावते, ॥१२९॥ | तच्च सर्वोत्कृष्टं सुषमसुषमाद्यसमये, ततः परमनन्तैरनन्तैः पर्यवैः समये २ हीयत इति, तथा संस्थानानि-आकृतिरू-18 पाणि समचतुरस्रन्यग्रोधसादिकुब्जकवामनहुण्डभेदात् पोढा, तञ्च तत्र प्रथमे समये सर्वोत्कृष्ट, ततः परं तथैव हीयत इति, तथोच्चत्वं-शरीरोत्सेधस्तच तत्र प्रथमे समये विगव्यूतप्रमाणमुत्कृष्ट, ततः परं तत्प्रमाणतारतम्यरूपाः पर्यवाः18 अनन्ताः समये २ हीयन्ते, ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं, तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वादयोऽसङ्ग्यातप्रतरावगाहित्वान्ता असङ्ख्याता एव, अवगाहनाक्षेत्रस्थासङ्ख्यातप्रदेशात्मकत्वात् , तहि कथमेषामनन्तत्व, कथं चैतेऽनन्तभागपरिहाण्या हीयन्ते इति चेह, उच्यते, प्रथमारके यत् प्रथमसमयोपनाना-18 मुत्कृष्टं शरीरोगत्वं भवति ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभ प्रतरावगाहिरवलक्षणपर्ववाणां हानिस्तावतारा 18| पुनलानन्तकं हीयमानं द्रष्टव्य, आधारहानावाधेयहानेरावश्यकत्वादिति, तेनोश्चत्वपर्यवाणामप्यनन्तत्वं सिखं, मभःप्रसरा वगाहस्य पुतलोपचयसाध्यत्वात् , तथा आयु:-जीवितं तदपि तत्र प्रथमे समये निपस्योषमप्रमाणमुत्कृष्टं सदनन्तरं सत्य occccestseeeeeeececenseses [३९] ~261~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy