SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------ -- मूलं [२३-२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२३-२४] या कृत्तिः | दिव. सू. दीप श्रीजम्यू-18 नेत्यादि, यतस्ते व्यपगतो वैरस्थानुबन्धः-सन्तानभावेन प्रवृत्तिर्येभ्यस्ते तथा मनुजाः प्रज्ञताः। 'अविणमित्यादि, अन्न वक्षस्कारे | दुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः-सत्त्वा उन्दरशलभप्रमुखा ईतय इत्यर्थः कुलरोगग्रामरोगमण्डलरोगा यथोत्तर प्रथमारकेन्तिचन्द्री18 बहुस्थानव्यापिनः, 'पोट्टत्ति देश्यत्वाद् उदरं शीर्ष-मस्तकं तद्वेदना कर्णोष्टाक्षिनखदन्तवेदनाः कण्ठ्याः, कासवासी नरावासाव्यक्ती, शोष:-क्षयरोगः दाहः-स्पष्टः अर्शी-गुदाकारः अजीर्ण-व्यक्तं दकोदरं-जलोदरं पाण्डुरोगभगन्दरौ प्रतीती है। ॥१२५॥ एकाहिको-यो ज्वर एकादिनाऽन्तरित आयाति, एवं द्विदिनान्तरित्तो व्याहिकः त्रिभिर्दिनरन्तरितख्याहिकः चतुर्थेन 8 18| दिनेनान्तरितश्चतुर्थाहिकः इन्द्रग्रहादयस्तु उन्मत्तताहेतवो व्यन्तरादिदेवंकृतोपद्वाः धनुर्महः-सम्प्रदायगम्यः मस्तक-18 शूलादीनि प्रतीतानि प्रामे उक्तस्वरूपे मारि:-युगपद्रोगविशेषादिना बहूनां कालधर्मप्राप्तिः, एवमग्रेऽपि, यावत्करणा-18 नगरमारिप्रभृतिपरिग्रहः, प्राणिक्षयो-गवादिक्षयः जनक्षयो-मनुष्यक्षयो कुलक्षयो-शक्षयः, एते च कथम्भूता इत्याह| व्यसनभूता-जनानामापताः अनार्याः-पापात्मकाः, अब विभक्तिलोपमकाराममो प्राकृतत्वात् , अत्राह-नेत्यादि, व्यपगतो रोग:-चिरस्थायी कुष्ठादिरातङ्कः-आशुघाती शूलादिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् । अथैषां भवस्थितिं पृच्छति, ॥१२५॥ तीसे णं भंते ! समाए भारहे वासे मणुआणं केवइभ कालं ठिई पण्णत्ता !, गोधमा ! जहणेणं देसूणाई तिणि पलिओवमाई उकोसेणं देसूणाई तिणि पलिओवमाई, सीसे णे भंते ! समाए भारहे वासे मणुआणं सरीरा केवइ उच्चत्तेणं पण्णत्ता !, गोअमा ! जहन्ने] अनुक्रम [३६-३७] ese प्रथम-आरकवर्ती मनुष्यस्य स्थिति-आदि वर्ण्यते ~253~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy