SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], --------...---- -- मूलं [२३-२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२३-२४] 'ते ण' मित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य व वसती-कस्मिन्नुपाश्रये उपयन्ति-उपगच्छन्ति !, भगवानाह-गौतम ! वृक्षरूपाणि गृहाणि आलया-आनया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत् , अथैते गेहाकारा वृक्षाः किस्वरूपा इति पृच्छति-'तेसिणं भंते । रुक्खाण'मित्यादि प्रश्नसूत्र-19 पदयोजना सुलभा, आकारभावप्रत्यवतारः प्राग्वत् , भगवानाह-गौतम! ते वृक्षाः कूट-शिखरं तदाकारसंस्थिताः, प्रेक्षा | इति पदैकदेशे पदसमुदायोपचारात् प्रेक्षागृह-नाट्यगृह, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थित शब्दः सर्वत्र योग्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः, एवं छत्रध्वजतोरण-| S| स्तूपगोपुरवेदिकाचोप्फालअट्टालकपासादहhगवाक्षवालाप्रपोतिकावलभीगृहसंस्थिताः, तत्र छत्राद्याः प्रतीताः, गो-18 पुरं-पुरद्वारं वेदिका-उपवेशनयोग्या भूमिः चोप्फालं नाम मत्तवारणं अहालक:-प्राग्वत् प्रासादो-देवतानां राज्ञां चा | 18| गृहं उच्छ्यबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हम्म्य-शिखररहितं धनवंतां भवनं गवाक्षा-स्पष्टः । वालाप्रपोतिका नाम जलस्योपरि प्रासादः बलभी-छदिराधारस्तत्प्रधानं गृहं, अत्रायमाशयः केचिद्वृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र-सुषमसुषमाया भरतवर्षे बहवो बरभवन-६ सामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानं तेन संस्थिताः शुभा शीतला छाया येषां ते तथा एवंविधा द्रुमगणा118 प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, प्राग्गेहाकारकल्पद्रुमस्वरूपवर्णके उक्केऽपि पते परमपुण्यप्रकृतिका युग्मिन एषु सौन्द-18 दीप Recenseseseseeseaeoeseate अनुक्रम [३६-३७] श्रीमन्यू. २१ ~ 244 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy