SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- मूलं [२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत वक्षस्कारे प्रथमारकेनरावासा दिव. सू. २३-२४ सूत्रांक [२२] दीप अनुक्रम [३५] श्रीजन-18| यत क्षीरं तवाद्धकलमशालिपरमानरूपमनेकसंस्कारकद्रव्यसम्मिनं कल्याणभोजनमिति प्रसिद्धं, चक्रिण स्त्रीरकं च द्वीपशा- || विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति ॥ अथैते उक्तस्वरूपमाहारमाहार्य व वसन्तीति पृच्छतिन्तिचन्द्री ते णं भंते ! मणुया तमाहारमाहारेता कहिं वसहि उति !, गोअमा ! रुक्खगेहाळया णं ते मणुआ पण्णचा समणासो!, तेसिणं या वृत्तिः भंते ! रुक्खाणं केरिसए आयारभावपटोआरे पण्णत्ते, गोअमा ! कूडागारसंठिआ पेच्छाच्छत्तझयथूभतोरणगोचरवेइमाचोप्फालग॥११९॥ अट्टालगपासायहम्मिअगवक्सबालग्गपोइभावलभीघरसंठिा अस्थपणे इत्थ बहने वरभवणविसिट्ठसंठाणसंठिआ दुमगणा सुहसीललच्छाया पण्णता समणाउसो ! (सूत्रं २३) अत्थि णं भंते तीसे समाए भरहे वासे गेहाइ वा गेहाबणाइ वा?, गोभमा! णो इणढे समढे, रुक्खगेहालया ण ते मणुआ पण्णत्ता समणाउसो!, अस्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वा जाव संणिवेसाइ वा!, गोयमा! णो इण? समहे, जहिच्छिाकामगामिणो ण ते मणुआ पण्णता, अस्थि ण मंते ! असीइ वा मसीइ वा किसीद वा वणिएत्ति वा पणिएत्ति वा वाणिजोइ वा !, णो इणढे समढे, ववगयअसिमसिकिसिवणिअपणिअवाणिजा ण ते मणुआ पण्णत्ता समणाउसो !, अस्थि णं भंते ! हिरण्णेइ वा सुवण्णेइ वा कसेइ वा दूसेइ वा मणिमोत्सिअसंखसिलप्पवालरत्तरयणसावइज्जेइ वा !, इंता अत्थि, णो चेव णं तेर्सि मणुआणं परिभोगताए हवमागच्छइ । अस्थि णं भंते! भरहे रायाइवा जुवराया इ वा ईसरतलवरमाढविभकोडुंबिअइन्भसेहिसेणावइसत्यवाहाइ वा !, गोयमा ! णो इणद्वे समहे, वगयइडिसक्कारा गं ते मणुआ, अस्थि भंते ! भरहे वासे दासेहवा पेसेइ वा सिस्सेइ वा भयगेइ वा भाइहएइ वा कम्मयरएइ वा!, णो इणढे समढे, ववगयआभिओगा गं ते मणुआ पण्णत्ता समणाउसो !, अस्थि ण भंते ! तीसे समाए भरहे वासे मायाइ वा पियाइ वा भाय० भगिणि० भजा पुत्त० भूभा० सुण्डाइ वा !, हता BAR ॥११९॥ प्रथम-आरकवर्ती मनुष्यस्य आवास-आदि वर्ण्यते ~ 241~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy