SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत श्रीजम्यूद्वीपशा सूत्रांक या प्रतिः णापि निक्षेपः सम्भवति परं स विस्तरभयानोपदयते, एवमन्येष्वपि सूत्रालापकेषु स्वधिया यथासम्भवं निक्षेपः कार्यनमस्कार॥ इति । उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवं-नम इति नैपातिकं पदं द्रव्यभावसंकोचार्थ, आह च-नेवाइयं । |निक्षेपाः न्तिचन्द्री- पर्य दवभावसंकोयण पयत्यो" नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भववित्यर्थः, केभ्य इत्याह-'अर्हच्या अमरवरविनिर्मिताशोकायष्टमहापातिहार्यरूपां पूजामहन्तीत्यर्हन्तस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् , अवल द्रव्यसङ्कोचनं करशिरपादादिसङ्कोचः, भावसकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, तत्र च भङ्गचतुष्कद्रव्यसङ्कोचो न भावसङ्कोचो यथा पालकादीनाम् १ भावसङ्कोचो न द्रव्यसङ्कोचो यथाऽनुत्तरसुरादीनां २ द्रव्यसकोचो |भावसङ्कोचश्च यथा शाम्बस्य ३ न द्रव्यसङ्कोचो न भावसकोच इति भङ्गः शून्यः ४, इह च तृतीयभङ्गस्योपयोगः, भाव| सङ्कोचप्रधानद्रव्यसङ्कोचरूपत्वात् प्रस्तुतनमस्कारस्य, अनेन च मङ्गलान्तरस्य फलव्यभिचारित्वेनानकान्तिकत्वाचदपहाय तदन्यस्वरूपतयाऽवश्यं भावेनाभिलषितार्थसाधनसमर्थत्वादत्यन्तोपादेयं परमेष्ठिनमस्कारलक्षणं भावमङ्गलमुपात, सत्स्वपि तपःप्रभृतिवन्यभावमङ्गलेषु यदस्योपादानं तत् शास्त्रादावस्यैव व्यवहारप्राप्तत्वमिति ज्ञापनार्थ, अत्र च बहु वचनं व्याप्त्यर्थ, तेन सकलनिक्षेपगतजिनपरिग्रहः । अथ पदविग्रहः, स च समस्तपदे सति सम्भवतीत्यत्र नोकः। ॥ अथ चालनाप्रत्यवस्थाने-नन्वहतां परममङ्गलत्वेन नमस्काराभिधानतोऽप्यादौ तदुपादानमुचितमिति, सत्यं, स्वयं मङ्ग १ नेपातिक पदं । द्रव्यभावसंकोचः पदार्थः । 129292020030389209020200000 ceedeesesekeseaee दीप अनुक्रम [१] 'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपा:, नया: ~ 23~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy