SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२१] दीप अनुक्रम [३४] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः JE(intenut नमाश्रिता अनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः अथवा आ-समन्तात् सर्वासु क्रियासु लीना गुप्ता नोल्वचेष्टाकारिण इत्यर्थः, भद्रकाः - कल्याणभागिनः, भद्रगा वा भद्रहस्तिगतयः, विनीता - बृहत्पुरुषविनयकरणशीला अथवा विनीता इव - विजितेन्द्रिया इव, अल्पेच्छा- मणिकनकादिप्रतिबन्धरहिताः अत एव न विद्यते सन्निधिः - पर्युवितखाद्यादेः संचयो-धारणं येषां ते तथा, विटपान्तरेषु - शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं - आकालमावासो येषां ते तथा, यथेप्सितान् कामान्-शब्दादीन् कामयन्ते- अर्थान् भुञ्जते इत्येवंशीला ये ते तथा इति, अत्र च जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं दृश्यते, अत्र च कालदोषेण त्रुटितं सम्भाव्यते, अत्रैवोत्तरत्र द्वितीयतृतीयारकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थं जीवाभिगमादिभ्यो लिख्यते— तेसि णं भंते ? मणुआणं केवइकालस्स आहार समुप्पज्जइ !, गोअमा ! अट्टमभत्तस्स आहारद्वे समुप्पज्जइ, पुढबीपुप्फफलाहारा णं ते. • पण्णत्ता समणासो !, तीसे णं भंते! पुढवीए केरिसए आसाए पण्णत्ते ?, गो० ! से जहा णामए गुलेइ वा खंडे या समराइ वा मच्छंडिआइ वा पप्पढमोअए इ वा मिसेद् वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासिआइ वा आसिआइ वा आगास फलोवमाइ वा उग्गाइ वा अणोवमाइ वा इमेए अच्झोववणाए, भवे एजारूवे ?, णो इगमट्टे समट्टे, सा णं पुढवी इत्तो इतरिआ चैव जाव मणामतरिआ चैव आसाएणं पण्णत्ता । तेसि णं भंते! पुप्फफन्oाणं केरिसए आसाए पण्णत्ते ?, गोजमा ! से जहा नाम रण्णो चाउरंतचकवट्टिस्स कहाणे भोअणजाए सयसहस्सनिप्फने वण्णेणुववेए जाव फासेणं उबवे आसावणिज्जे विसाय प्रथम-आरकवर्ती मनुष्यस्य आहार आदि वर्ण्यते Furwale rely ~ 238~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy