SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----- ----- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: c प्रत सूत्रांक २वक्षस्कारे म पं.सू. २१ [२१] दीप श्रीजम्यू-18| सम्यक् अधोऽधः क्रमेण नते पार्थे येषां ते तथा, सङ्गते-देहप्रमाणोचिते पार्थे येषां ते सथा, अत एव सुन्दरपाः द्वीपशा- 18सुजातपाच इति पदद्वयं व्यक्त, तथा मिते-परिमिते मात्रिके-मात्रोपेते एकार्थपदद्वययोगादतीव मात्रान्विते नोचित- न्तिचन्द्री || प्रमाणान्यूनाधिके पीने-उपचिते रतिदे पार्षे येषां ते तथा, अषिधमान-मांसलत्वेनानुपलक्ष्यमाणं करण्डक-पृष्ठवंशा-18 स्थिकं यस्य देहस्य सोऽकरण्डुकः, अत्राल्पत्वेनाभावविवक्षणादेवं निर्देशः, अनुदरा कन्येत्यादिवत्, अथवा अकरण्ड॥१११॥ कमिवेति व्याख्येयं, कनकस्येव रुचको-रुचिर्यस्य स(तथा) निर्मल:-स्वाभाविकागन्तुकमलरहितः सुजातो-बीजाधाना दारभ्य जन्मदोषरहितः निरुपद्रवो-ज्वरादिदंशाद्युपद्रवरहितः एवंविधो यो देहस्तं धारयन्तीत्येवंशीलाः, तथा कनकशिलातलवदुज्वलं प्रशस्त समतलं-अविपर्म उपचित-मांसलं विस्तीर्णमूोधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षः-उरो येषां ते तथा, श्रीवच्छो-लाञ्छनविशेषस्तेनाङ्कितं वक्षो येषां ते तथा, युगसन्निभी-वृत्तत्वेनायत्तत्वेन च यूपतुल्यौ पीनी-मांसलो रतिदौ-पश्यतां सुभगौ पीवरप्रकोष्ठको-अकृशकलाचिकी, तथा संस्थिताः-संस्थानविशेषवन्तः सुम्खिष्टा-18 सुघनाः विशिष्टा:-प्रधानाः धना-निविडाः स्थिरा-नातिश्लथाः सुबद्धाः-वायुभिः सुषु बद्धाः सन्धवः-अस्थिसन्धानानि ययोस्ती तथा, पुरवरपरिषवत्-महानगरार्गलाबद्धर्तितौ-वृत्ती भुजी येषां ते तथा, ततः पदस्यद्वयमीलनेन | कर्मधारयः, पुनर्वाहुमेवायामतो विशिनष्टि-भुजगेश्वरो-भुजगराजस्तस्य विपुलो यो भोगः-शरीर तथा मादीचतेपद्वारस्थगनार्थ गृह्यत इत्यादानः स चासी परिषः-अर्गला 'उच्छूढ'त्ति स्वस्थानाववक्षिप्तो निष्काशितो द्वारपृष्ठभागे | अनुक्रम [३४] omsabardassocacadeos ॥११॥ ~ 225~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy