SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२१] दीप भणिचिट्विअविलाससंलावणिउणजुत्तोक्यारकुसला सुंदरथणजहणवयणकरचलणणयणलावण्णरूवजोषणविलासकलिआ गंदणवणविवरचारिणीउच्च अच्छराओ भरहवासमाणुसच्छराओ अच्छेरगपेच्छणिज्जाओ पासाईआओ जाव पडिरूवाओ, ते णं मणुआ ओहस्सरा हंसस्सरा कोंचस्सरा विस्सरा गंदिघोसा सीहस्सरा सीहघोसा सुसरा सूसरणिग्घोसा छायायवोजोविअंगमंगा वज्जरिसहनारायसंधयणा समचउरसंठाणसंठिआ छविणिरातका अणुलोमवावेगा फैकमाणी कवोयपरिणामा सउणिपोसपिटुतरोरुपरिणया छडणुसहस्समूसिआ, तेसि णं मणुआणं वे छप्पण्णा पिट्ठफरंडकसया पण्णत्ता समणाउसो!, पउमुष्पलगन्धसरिसणीसाससुरभिवयणा, सेण मणुआ पगईउवसंता पगईंपवणुकोहमाणमायालोमा मिजमहवसंपन्ना अलीणा भरगा विणीमा अप्पिच्छा असणिहिसंचया वितिमंतरपरिवसणा जहिच्छिअकामकामिणो (सूत्र २१) 'तीसे गं भंते।' इत्यादि, तस्यां समायां भदन्त ! भरतवर्षे मनुजानां प्रक्रमादू युग्मिनां कीदशक आकारभावप्रत्य-18 |वतारः प्रज्ञप्तः, भगवानाह-गीतम! ते मनुजाः सुप्रतिष्ठिता:-सत्प्रतिष्ठानवन्तः सनातनिवेशा इत्यर्थः, कूर्मवत्कच्छपवदुलतत्वेन चारवश्चरणा येषां ते तथा, ननु 'मानवा मौलितो वा, देवाश्चरणतः पुन'रिति कविसमयान्मनु-18 जजन्मिनां युग्मिनां पादादारभ्य वर्णनं कथं युक्तिमदिति, उच्यते, वरेण्यपुण्यप्रकृतिकत्वेन ते देवत्वेनेवाभिमता इति || कान काचिदनुपपत्तिरिति, अत्र यावच्छन्दसङ्कायं मुद्धसिरया इत्यन्त, जीवाभिगमादिप्रसिद्धं सूत्रं चैतत् 'रतुप्पलपत्त'मउअसुकुमालकोमलतला णगणगरमगरसागरचर्ककहरेकलक्खणंकिअचलणा अणुपुषसुसाहयंगुलीया उण्णयतणुतंव-|| अनुक्रम Sadrasaddesses Sotestsekserstaeratoerserseas [३४] भीजम्बू. १९ ~220~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy