SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] दीप अनुक्रम [३३] श्रीजम्यू-18| द्रव्यं तेन संयुक्ता, एतब्यक्तिः सम्पदायगम्या, तथैव ते चित्ररसा अपि दुमगणाः अनेकबहुविधविविधविखसापरिणम वक्षस्कारे डीपञ्चा-18भोजनविधिनोपपेता इत्यादि प्राग्वत् । अचाष्टमकल्पवृक्षस्वरूपमाह-'तीसे पं समाए तत्थ बहवे मनिअंगा गाम दुम-18 कल्पक्षान्तिचन्द्री- गणा पण्णता समणाउसो!, जहा से हारजहारवेवणयमउडकुंडलवामुत्तगहेमजालमणिजातकणमजालगत्तगउचिषक-वि०मू.२० उगखुजयपकावलिकंठसुत्तगमगरिअउरत्यगेविजसोणिमुत्तगचूलामणिकणगतिलगाकुलगसिद्धत्ययकण्णवालिससिसूरतसह-18 ॥१०५॥ चकगतलभंगयतुविजाहत्यमालगहरिसयकेजरवलयवालंबअंगुलिजगवलक्लवीणारमारिवाचिमेहलकलावपवरगपारि हेरगपायजालपटिआलिंखिणिरयणोरुजालखुडिअवरमेऊरचलणमालिआकणगविगतमाजिभाकंचममरियणभत्तिचिचा || तहेव ते मणिअंगावि दुमगणा अणेगजावभूसणविहीप उबवे जाव चिद्वैती ति तस्यां समायामित्यादि शायद, नवर मणिमयानि आभरणान्याधेये आधारोपचाराममणीनि सान्येषाशानि-अवयषा येषां ते मण्यास भूषणसम्मावका हत्यार यथा ते हारा-अष्टादशसरिका अर्बहारो-नवसरिकः वेष्टनक:-कर्षाभरणविशेषः पुकुटकुण्डले बाके वाबोस - जालं-सच्छिद्रसुवर्णालद्वारविशेषः एवं मणिजासकनकजालके अपि, पएं कनकवासास हेमजासतो मेदो महिमा सूत्रक-वैकक्षककृतं सुवर्णसूत्रं सचितकटकावि-योग्यवलयानि क्षुद्रक-असीयकविशेषः एकावसी-विविधमलिक-1 ॥१५॥ कृता एकसरिका च कण्ठसूत्र-पसिहं मकरिका-मकराकार आभरणविशेषः वरसं हवयाभरणविशेषः -पीयामजविकोप, बत्र सामान्पविवक्षया घेयमिति औषाभिगमवृत्त्यनुसारेणोकं, अम्पया हेमन्याकरणादरावलङ्कारविवाय॥ SEE ~ 213~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy