SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (१८) ཟླ - ཋལླཱ ཡྻ 骂 [२७-३२] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [२], मूलं [१९] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः | शतमष्टपञ्चाशदधिकं कोटाकोटिकोटीनां तथा द्विचत्वारिंशलक्षाणि सप्तसप्ततिः सहस्राण्यष्ट शतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा चतुश्चत्वारिंशलक्षाणि पञ्चविंशतिः सहस्राणि षट् शतानि कोटीनामिति, अयं च राशिः समचतुरस्रघनयोजनप्रमितपल्यगतः समवृत्तधनयोजनप्रमित पल्यगतराश्यपेक्षया कियद्भागाम्यधिकस्तेनाधिक भागपातनार्थं सौकुमार्याय स्थूलोपायमाह - अनन्तरो तराशैश्चतुर्विंशत्या २४ भागे हते लब्धं १७४०८५११८०२४५०६६०११५७६८[ ९३४४००००००००० अयं चैकोनविंशत्या १९ गुणितः समवृत्तधनयोजनपल्यगतो राशिर्भवतीति, स चातो यथा ३३३०७५२१०४२४५५५, २५४२११९५०९१५३५००००००००० अयमर्थः - यादृशैश्चतुर्विंशत्या भागैः समचतुरस्रघनयोजन प्रमितपल्यगतो रोमराशिर्भवति तादृशेरेकोनविंशत्या भागैः समवृत्तघनयोजनप्रमितपस्यगतो राशिर्भवति, ननु चतुर्विंशत्या भागहरणमेकोनविंशत्या गुणनं च किमर्थ १, उच्यते, एकयोजनप्रमाणवृत्तक्षेत्रस्य करणरीत्यागतं योजन| त्रयमेकश्च योजनपड्भागः ३ सवर्णने च जातं " एतच वृत्तपल्यपरिधिक्षेत्रं, अनेन सह समचतुरस्रपल्यपरिधिक्षेत्रं चतुर्योजनरूपं गुण्यते, स्थापना यथा - अनयोः समच्छेदे लाघवार्थं द्वयोरपि छेदापनयने जातं १९-२४ | किमुक्तं भवति - समचतुरस्रपरिधिक्षेत्रात् वृत्तपरिधिक्षेत्रं स्थूलवृत्त्या पश्चभागन्यूनमिति तत्करणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्च योजनषडूभागस्य किञ्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः - 'ते णमिति प्राग्वत्, तानि वालाग्राणि न कुथ्येयुः प्रचय विशेषाच्छुचिराभावाद्वायोरसम्भवाच नासारतां गच्छेयुरित्यर्थः, अतो न परिविध्वंसेरन् Fur Fate &P Cy ~ 194~ ১ D
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy