SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१७] दीप श्रीजम्प-18 यावत् सहनपत्राणि ऋषभकूटप्रभाणि-ऋषभकूटाकाराणि ऋषभकूटवर्णानि तथा ऋषभकूटवर्णस्येव आभा-प्रतिभासो वक्षस्कारे द्वीपशा- येषां तानि ऋषभकूटवर्णाभानि ततस्तानि तदाकारत्वात् तद्वर्णत्वात् तद्वर्णसादृश्याच ऋषभकूटानीति प्रसिद्धानि, मकूटान्तिचन्द्री- वयोगादेष पर्वतोऽपि ऋषभकूटः, उभयेषामपि नाम्नामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः, RI धिकार सू. या वृतिः एवमन्यत्रापि परिभावनीयं, प्रकारान्तरेणापि नामनिमित्तमाह-'उसमे अ'इत्यादि, ऋषभश्चात्र देवो महचिका, अत्र ॥४८॥ यावत्करणात् 'महज्जुईए जाव उसहकूडस्स उसहाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य आहेवचं जाव दिवाई भोगभोगाई भुजमाणे विहराइ, से एएणडेणं एवं चह उसहकडपथए २' इति पर्यन्तः सूत्रपाठो ज्ञेयः अत्र व्याख्या पाग्वत् । दाहिणेणं इत्यादि, राजधानी ऋषभदेवस्य ऋषभा नानी मन्दरस्य पर्वतस्य दक्षिणतस्तथैव ।। वाच्या यथा विजयदेवस्य प्रागुक्का, अविशेषित-विशेषरहितं, क्रियाविशेषणमेतत् , अस्या विजयायाः राजधान्याश्च नामतोऽन्तरं न त्वस्मिन् वर्णके इति भावः ॥ इति सातिशयधर्मदेशनारससमुल्लासविस्सयमानऐदंयुगीननराधिप-11 तिचक्रवर्गिसमानश्रीअकब्बरसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुअयादिकरमोचनस्फुरन्मानप्रदानप्रभृ-18 विचहुमानसाम्प्रतविजयमानश्रीमत्चपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपझोपासनाप्रवणमहोपाध्यायधीसकलच-1 न्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमयानाम्यां भरतक्षेत्रखरूपनि-1 हारूपको नाम प्रथमो वक्षस्कारः॥१॥ ग्रंथायं ११५८०२५ अनुक्रम [२१] ॥ ८ ॥ JinElemnitline अत्र प्रथम-वक्षस्कार: परिसमाप्त: ~179~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy