SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ---- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१७] उवरि चचारि जोषणाई विक्खंभेणं, मूले साइरेगाई पणवीसं जोषणाई परिक्खेवणं मज्झे साइरेगाई अट्ठारस जोभणाई परिक्खे-. वेणं उवरि साइरेगाई दुवालस जोअणाई परिक्खेवणं, पाठान्तर-मूले बारस जोमणाई विक्वंमेणं मझे अह जोमणाई विक्वंभेर्ण उप्पिं चत्तारि जोषणाई विक्खंभेणं मूले साइरेगाई सत्तत्तीस जोअणाई परिक्खेवेर्ण मझे साइरेगाई पणवीसं जोअणाई परिक्खेवेणं उम्पिं साइरेगाई वारस जोअणाई परिक्लेवेणं, मुले विच्छिण्णे मज्झे संक्विचे उप्पिं तणुए गोपुच्छसंठाणसंठिए सबजंबूणयामए अच्छे सण्हे जाव पडिरूवे, से णं एगाए पउमवरवेइआए तहेव जाव भवणं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसऊणं कोसं उर्दू उच्चत्तेणं, अहो तहेव, उप्पलाणि पउमाणि जाव उसमे अ एत्थ देवे महिड्डीए जाब दाहिणेणं रावहाणी तहेव मंदरस्स पवयस्स जहा विजयस्स अविसेसिब (सूत्र १७) 'कहिं णमित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाना पर्वतः प्रज्ञप्तः 1, भगवानाहगीतम! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्ड तस्य पश्चिमायां, यत्र तु सिन्धुर्निपतति तत् । सिन्धुकुण्डं तस्य पूर्वस्या, क्षुलहिमयतो वर्षधरस्य दाक्षिणात्यनितम्बे, सामीपकसतम्या नितम्बासले इत्यर्थः,18 अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टयोजनान्यूझेञ्चत्वेन में योजने 8 | उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात् , अष्टानां चतुर्थाशे द्वयोरेव लाभात्, मूलमध्यान्तेषु 18 क्रमादष्ट षट् चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वा-8 18 दिति, तथा मूलमध्यान्तेषु पंचविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य 8 दीप अनुक्रम [२१] 20000000000000000 30000000000002023280020200000 ~ 176~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy