SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (१८) ཝཱ + རྫལླཱ ཡྻ 守 [१५-१८] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [१], मूलं [१४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्मूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ ८३ ॥ | र्घ्यविस्तारः किश्चिन्यूनतदुच्छ्रयः उक्तोऽस्तीति, 'अब्भुग्गयमूसिअ' इत्यादि प्राग्वत्, अथ तत्र यदस्ति तदाह- 'तस्स णमित्यादि सुगमं, नवरं 'सपरिवारं 'ति दक्षिणार्द्ध भरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति, अथ प्रस्तुतकूटनामान्यर्थं पृच्छति- 'से केणद्वेण' मित्यादि, सर्व चैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभावनीयं, नवरं दक्षि णार्द्धाया इति पर्दैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद्वा दक्षिणार्द्ध भरताया राजधान्या इति, अत्र सूत्रेऽदृश्य|मानमपि 'से तेणट्टेण' मित्यादि सूत्रं स्वयं ज्ञेयं, तथा च दक्षिणार्द्ध भरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यवादित्वादप्रत्यये दक्षिणार्द्ध भरतकूटमिति, अथास्य राजधानी कास्तीति पृच्छति 'कहिं णमित्यादि व्यक्त, अथापरकूटवक्तव्यतां | दक्षिणार्द्ध भरतकूटातिदेशेनाह-' एवं सङ्घ' इत्यादि, एवं दक्षिणार्द्ध भरत कूटन्यायेन सर्वकूटानि तृतीयखण्डप्रपातगुहाकूटादीनि नेतव्यानि - बुद्धिपथं प्रापणीयानि यावन्नवमं वैश्रमणकूटं, 'परोप्परं'ति परस्परं 'पुरच्छिमपश्चत्थिमेणं 'ति पूर्वापरेण, अयमर्थः- पूर्व पूर्व पूर्वस्यां उत्तरमुत्तरमपरस्यां पूर्वापरविभागस्यापेक्षिकत्वात्, 'इमेसिं' इत्यादि, एषां कूटानां वर्णकव्यासे वर्णकविस्तारे इमा वक्ष्यमाणा गाथा, 'इमा से' इति पाठे तु से इति वचनस्य व्यत्ययात् तेषां कूदानां | वर्णावासे इमा गाथेति योजनीयं, 'मज्झे बेअहस्स उ' इत्यादि, तुशब्दो विशेषे स च व्यवहितसम्बन्धः तेन वैतान्यस्य मध्ये तु चतुर्थपञ्चमषष्ठरूपाणि त्रीणि कूटानि कनकमयानि भवन्ति, सूत्रे स्त्रीलिङ्गनिर्देश: प्राकृतत्वात् शेषाणि पर्वतकूटानि वैताढ्य वर्ष धरमरुप्रभृति गिरिकूटानि 'व्याख्यातो विशेषप्रतिपत्तिरिति हरिस्सहहरिकूट कूटवर्जितानि रामधा Fur Fate & Pune Cy ~169~ १वक्षस्कारे दक्षिणार्धकूटादिवनं सू. ३० ॥ ८३ ॥ jayy
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy