SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- मूलं [१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१३] धारप्रतिमाः चन्द्रप्रभ:-चन्द्रकान्तो बजं-हीरकमणिः वैडूर्य च-प्रतीत तानि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु वे सथा, पवरूपा महार्हस्य-महाघस्य तपनीयस्य सत्का उज्वला विचित्रा दण्डा येषु तानि तथा, 'चिल्लियाओ' इत्यादि प्राग्वत्, नवरं 'चामराओ'त्ति प्राकृतत्वात् खीत्वं चामराणि सलीलं धारयन्त्यो-वीजयन्त्यो वीजय-18 न्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानां पुरतो हे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमेआज्ञाधारमतिमे, विनयावनते पादपतिते प्राञ्जलिपुटे सन्निक्षिसे तिष्ठतः, ताश्च 'सबरयणामईओं' इत्यादि प्राग्वत्, 'तत्य ण' मित्यादि, तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां अष्टशतं वन्दनकलशाना-माङ्गल्यघटानां अष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठकानामष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रक्षकरण्डकानामष्टशतं हरकण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किम्मरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठा-11 | नामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्णचङ्गेरीणामष्टशतं गंधचङ्गेरीणामष्टक्षत वखचलेरीणामष्टशतमाभरणचओरीणामष्टपतं सिद्धार्थकचङ्गेरीणामष्टशतं लोमहस्तकचङ्गेरीणां लोमहस्तका-मयूरपिच्छ-11 पुञ्जनिका अष्टशतं पुष्पपटलकानामष्टशतं मास्यपटलकाना मुत्कलानि पुष्पाणि अथितानि माल्यानि अष्टशतं चूर्णपटस-1 18 कानामेवं गन्धवस्त्राभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येक प्रत्येकमष्टशतं द्रष्टव्यं, अष्टशतं सिंहासनानामहा । 29999999990sal दीप अनुक्रम [१४] ~ 166~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy