SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१२] दीप अनुक्रम [१३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [१], मूलं [१२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः ॥ ७४ ॥ कैकस्यां श्रेण्यां द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योमीलने चतस्रः पद्मवर वेदिकाञ्चत्वारि वनखण्डानीति • ज्ञेयं, संवादी चायमर्थः श्रीमलयगिरिकुतबृहत् क्षेत्रसमासवृत्त्या, तथा च तत्रोक्तम्- "एकैका च श्रेणिरुभयपार्श्ववचिभ्यां वैताढ्यप्रमाणायामाभ्यां द्वाभ्यां २ पद्मवरवेदिकाभ्यां द्वाभ्यां २ वनखण्डाभ्यां समन्ततः परिक्षिप्ते"ति, शेषं सूत्रं गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपं पृच्छति - 'विजाहरे' त्यादि गतार्थं, नवरं अत्र बहुधादर्शेषु 'नाणामणिपंचबण्णेहिं मणीहिं' इति पाठो न दृश्यते, परं राजप्रश्वीयसूत्र वृत्त्योईष्टत्वात् सङ्गतत्वाच्च 'नाणाविहपंचवण्णेहिं मणीहिं तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं, अथोभय श्रेण्योर्नगरसङ्ख्यामाह - 'तत्थ णं दाहिणिखाए' इत्यादि, तत्रॐ तयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगनवलभप्रमुखाः पंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः, 'व्याख्यातो विशेषप्रतिपत्ति' रिति तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः, यदाह - 'ते' दसयोजणपिहुलेहिं | सेढीसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा खयरपुरा पण्ण सट्टी या ॥ १ ॥” इति, उत्तरस्यां विद्याधरश्रेण्यां | रथनूपुरचक्रवाठप्रमुखाः षष्टिर्विद्याधरनगरावासाः प्रज्ञप्ताः, दक्षिणश्रेणेः सकाशादस्या अधिकदीर्घत्वात्, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनुपूरचक्रवालं उत्तरश्रेण्यां गगनवहभमुकं तत्त्वं तु सातिशयश्रुतधरगम्यं, अनयोर्मुख्यता च श्रेण्यधिपराजधानीत्वेनेति, 'एवमेवेत्युक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्या१] तानि दर्शयोजनपृथक्त्वयोः श्रेण्योर्याम्येतरयोः सजनपदानि गिरिवरदीर्थयोः क्रमात् खयरपुराणि पंचाशत् षष्टिः ॥ १ ॥ Fur Fraternae Cy ~ 151~ १वक्षस्कारे वैताव्यव र्णनं . १२ ॥ ७४ ॥ mywy
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy