SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (१८) sara+s प्रत सूत्रांक [8] गाथा दीप अनुक्रम [९-१०] वक्षस्कार [१], मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित........ आगमसूत्र [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बू द्वीपशान्तिचन्द्रीया वृचि ।। ६५ ।। Jan Ebeni “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) ततस्तदपनयने शेषपरिधिसत्कस्यास्य योजनरूपस्य २१६२०९ चतुर्भागे लब्धानि योजनानि एकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि ७९०५२ कोशश्चैकः १, तथा परिधिसत्कस्य क्रोशत्रयस्य धनुःकरणे जातानि धनुषां षट् सहस्राणि ६०००, एषु च परिधिसत्काष्टाविंशत्यधिकधनुः शतस्य क्षेपे जातानि धनुषामेकषष्टिश तान्यष्टाविंशत्यधिकानि ६१२८ ततोऽस्य चतुर्भिर्भागे लब्धानि पंचदश शतानि द्वात्रिंशदधिकानि १५३२, यानि च परिधिसत्कत्रयोदश १३ अङ्गुलानि तेषामपि चतुर्भिर्भागे लब्धानि त्रीण्यङ्गुलानि ३, शेषे चैकस्मिन्नङ्गुले यवाः अष्टौ ८ एषु परिधिसत्कयवपञ्चक ५ क्षेपे जातास्त्रयोदश यवाः १३ एषां च चतुर्भिर्भागे लब्धास्त्रयो यवाः ३, शेषे चैकस्मिन् यवे यूकाः अष्टौ ८ आसु परिधिसकैकयूकाक्षेपे जाता नव ९ आसां चतुर्भिर्भागे लब्धे द्वे यूके २, शेषस्याल्पत्वान्न विवक्षा, एतच्च सर्व देशोनमेकं गव्यू| तमिति जातं पूर्वलब्ध गव्यूतेन सह देशोनमर्द्धयोजनमिति, इममेवार्थं 'द्विर्वद्धं सुबद्ध' मिति अबद्धसूत्रतो बद्धसूत्रं लाघ| वरुचिसत्त्वानुग्राहकमिति वा गाथथाऽऽह - 'अउनासी 'ति, अत्र विभक्तिलोपः प्राकृतत्वात् । अथ चतुर्थप्रश्न एव आकारभावप्रत्यवताररूपे भरतवर्षस्वरूपं जिज्ञासुः पृच्छति कहि णं भंते! जंबुद्दीचे दीवे भरद्दे णामं वासे पष्णते ?, गो० ! चुडहिमवंतस्स वासहरपवयस्स दाहिणेणं दाहिण लवणसमुदस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पश्चत्विमलवणसमुदस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले पवयबहुले पवायबहुले उज्झरबहुले णिज्झरबहुले खड्डा बहुले दरिबहुले गईबहुले दद्दबहुले रुक्खबहुले अथ भरतक्षेत्रस्य स्वरुपम् वर्ण्यते Fur Prate&P Cy ~ 133 ~ esesen १वक्षस्कारे विजयादिद्वारान्तरा० सू. ९ ॥ ६५ ॥ Amaya
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy