SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू द्वारा०सू.८ प्रत सूत्रांक [७,८] जाव णिचे, रायहाणी से दाहिणेणं जाव वेजयंते देवे २' इति, तथा 'कहिणं भंते ! जंबुद्दीवस्स दीवस्स जयंते णाम 8 वक्षस्कारे द्वीपशा- दारे पण्णते?, गोअमा! जंबुद्दीवे दीवे मंदरस्स पबयस्स पञ्चत्थिमेणं पणयालीसं जोअणसहस्साई अचाहाए जंबुद्दीव- जम्बूद्वीप | पञ्चत्थिमपेरते लवणसमुद्दपञ्चत्यिमद्धस्स पुरथिमेणं सीओआए महाणईए उपि एत्थ णं जंबुद्दीवस्स दीवस्स जयंते । या वृत्तिःणामं दारे पण्णते, तं चेव से पमाण, जयंते देवे, पचत्थिमेणं से रायहाणी जाव जयंते देवे २"इति, तथा “कहिणं भंते ! जंबुदीवस्स २ अपराजिए णामं दारे पण्णते?, गो०! मंदरस्स उत्तरेणं पणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवे दीवे उत्तरपेलते लवणसमुद्दे उत्तरस्स दाहिणेणं एस्थ ण जंबुद्दीवे दीवे अपराइए णामंदारे पण्णत्ते, तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे २, चउण्हवि अण्णंमि जंबुद्दीवे इति, अत्र व्याख्या-क भदन्त ! जम्बूद्वीपस्य २ वैजयन्त नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य दक्षिणेन-दक्षिणस्यां दिशि पञ्चचत्वारिंशद्योजनसहस्राण्यबाधया बाधनं बाधा-आक्रमणमिति न वाधा अबाधा-दूरवर्तित्वेनानाक्रमणमपान्तरालमित्यर्थः, तथा (या) कृत्वेति । गम्यते, अपान्तराले मुक्त्वा इति भावः, जम्बूद्वीपद्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणार्द्धस्योत्तरेण जम्बूद्वीपस्य द्वीपस्य | वैजयन्तं नाना द्वार प्रज्ञप्त, अष्टौ योजनान्यूर्वोच्चत्वेनेत्यादिका सैव विजयद्वारसम्बन्धिन्येव सर्वा वक्तव्यता याव-1॥६॥ नित्यं वैजयन्तमिति नाम, क भदन्त ! वैजयन्तस्य देवस्य बैजयन्तानानी राजधानी इत्यादि सर्व प्राग्वत्, । वैजयन्तो देवो वैजयन्तो देव इति, एवं जयन्तापराजितद्वारवक्तव्यतापि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि a cseseesectices दीप अनुक्रम [७,८] a ~ 131~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy