SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [७,८] दीप अनुक्रम [७,८] वक्षस्कार [१], मूलं [७-८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बू द्वीपशान्तिचन्द्री या वृत्तिः ॥ ५६ ॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) JEbenicim अत्र व्याख्या- तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटकी द्वौ द्वौ गजसंघाटको द्वौ द्वौ नरसंघाटको द्वौ द्वौ किंपुरुषसं - घाटको द्वी द्वो महोरगसंघाटको द्वौ द्वौ गन्धर्वसंघाटकी द्वौ द्वौ वृषभसंघाटकी, एते च कथंभूता इत्याह- 'सवरयणा | मया अच्छा सण्हा' इत्यादि प्राग्वत्, एवं पंक्तिवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि, 'तेसि ण'मित्यादि, तेषां तोरणानां | पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथंभूता इत्याह- 'निचं कुसुमियाओ' इत्यादि यावत्करणात् 'निचं मउलियाओ निचं लवइयाओ निचं थवइयाओ गुलइयाओ निचं गुच्छियाओ निश्चं जमलियाओ निचं जुअलियाओ निचं विणमियाओं निश्चं पण मियाओ निच्चं सुविभत्तपडिमंजरिवर्डिसगधरीओ निचं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवर्डिसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथंभूता इत्याह- 'सबरयणामया जाव पडिरुवा' इति अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः, स च प्राग्वद्भावनीयः, "तेसि णं तोरणाणं पुरओ दो दो वंदनकलसा पद्मत्ता, ते णं बंदणकलसा | वरकमलपट्टाणा तहेव सवरयणामया जाव पडिरुवा" इति तेषां तोरणानां पुरतो द्वौ द्वौ वन्दनकलशी प्रज्ञप्ती, वर्णकश्च प्राक्तनो वक्तव्यः, "तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पण्णत्ता वरकमलपट्टाणा तहेब सवरयणामया अच्छा जाव पडिरूवा मत्तगयमहामुहागिइसमाणा पण्णत्ता समणाउसो !' तेषां तोरणाना पुरतो द्वौ द्वौ भृङ्गारकी कन Fuate & Pona Use Only ~ 115 ~ विजयद्वारवर्षेनं सू.८ ॥ ५६ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy