SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७,८] हा तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक सिंहासनं प्रज्ञप्तं, तेषां च सिंहा सनानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रशप्तः, तद्यथा-रजतमयाः सिंहाः, यरुपशोभितानि सिंहासनानि, सौच-1 र्णिका:-सुवर्णमयाः पादाः, सपनीयमयानि चकलानि-पादानामधःप्रदेशाः भवन्ति, मुक्कानानामणिमयानि पादशीर्ष-18 काणि-पादानामुपरितना अवयवविशेषाः, जाम्बूनदमयानि गात्राणि-ईपादीनि वज्रमया-वजरलापूरिताः सन्धयोगात्राणां सन्धिमेलाः नानामणिमयं चेचं-न्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि, तथा सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरक्षरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासा, 'अत्थरयमउअमसूरगनवतयकुसंतलिच्चकेसर| पञ्चत्थुआभिरामा' इति आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृत-16 ॥ त्वात् , नवा त्वक् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताच नवत्वक्कुशान्ताः-प्रत्यग्रत्वग्दर्भ-116 पर्यन्तरूपा लिच्चानि-कोमलानि नम्रशीलानि च केसराणि, कचित् सिंहकेसरेतिपाठः तत्र सिंह केसराणीव केसराणि ||४ मध्ये येषां मसूरकाणां तानि नवत्वक्कुशान्तलिच्चकेसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थि वादिदर्शनालोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वक्कुशान्तलिचकेसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि । अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , तथा 'आईणगरूअबूरनवनीयतूलफासा' eeeeeeeeeeeseaesed दीप अनुक्रम [७.८] थीमन्यू-१० ~ 112~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy