SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [-].-----..........---. ------ मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: नन्दन्ति पट्टयुवराजपदं दधानाः, श्रीसूरयो विजयदेवयतिप्रधानाः ॥२९॥ श्रीविजयसेनसूरी-श्वरगणनायकनिदेशकरणचणाः। चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः॥३०॥ तथाहिश्रीसूरेविजयादिदानसुगुरोः श्रीहीरसूरेरपि, प्राप्ता वाङमयतत्त्वमद्भुततरं ये सम्प्रदायागतम् । ये जैनागमसिन्धुतारणविधी सत्कर्णधारायिता, ये ख्याताः क्षितिमण्डले च गणितग्रन्थज्ञरेखाभूतः॥३१॥ लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्रतिभासमानाः। श्रीवाचका विमलहवराभिधानास्तेऽत्रादिमा गुणगणेषु कृतावधानाः ॥ १२॥ तथा-ये संविद्यधुरन्धराः समभवन्नावालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतराः प्रापुः प्रसिद्धि पराम् । श्रीवीरे गणधारिगीतम इव श्रीहीरसूरी गुरी, ये राजद्विनयास्तदातनसुधाभानोः पटुर्वावसुधाम् ॥३॥ सत्तलक्षणविशालजिनागमादिशास्त्रावगाहनकलाकुशलाद्वितीयाः । श्रीसोमयुगविजयवाचकनामधेयास्ते सद्गुणैरपि परैर्भुवमप्रमेयाः ॥ ३४ ॥ || किच-ये वैरङ्गिकतादिकवरगुणः सम्पाप्तसद्गौरवाः, सर्वादेवगिरः कलावपि युगे साम्नायजैनागमाः। जर्जुः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ ३५ ॥ awa JaEhringal ~1092~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy