SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], -------- - मूलं [१७७-१७८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: Hen जिम्ब- यथा 'पभूणे भरते। चंदे जोइसिंदे जोइसराया चन्दव.सए विमाणे चन्दाए रायहाणीए सभाए सहम्माए तडिएणं अक्षस्कार दीपशा- सद्धिं महयाहयणगीअवाइअ जाव दिवाई भोगभोगाई भुंजमाणे विहरित्तए, गोअमा! णो इणढे समढे' इत्यत्राभि- द्वीपनामधातव्यार्थस्य से केणटेणं जाव विहरित्तए, गोअमा! चन्दस्स जोइसिंदस्स० चन्दवडेंसए विमाणे चन्दाए रायहाणीए | हेतुः उप ॥ संहार: सू. सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलबट्टसमुग्गएसु बहुईओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ॥७७-१७ ताओणं चन्दस्स अन्नेसिं च बहूर्ण देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणठेणं गोअमा णोपभूति, इदं सूत्रं हेतुप्रतिपादकम् , तथा प्रश्नः-शिष्यपृष्टस्यार्थस्य प्रतिपादनरूपः, यथा लोकेऽप्युच्यते-अनेन प्रश्नानि || सम्यक् कथितानि, अन्यथा सर्वथा सर्वभावविदो भगवतः प्रष्टव्यार्थाभावेन कुतः प्रश्नसम्भव इति, यथा-'कहिणं भन्ते । जम्बहीवे दीये केमहालए णं भन्ते ! जम्बुद्दीवे दीवे किंसंठिए णं भन्ते ! जम्बुद्दीवे दीवे किमायारभावप-18 डोआरे णं भन्ते ! जम्बुद्दीने दीये पण्णत्ते, गोअमा! अयण्णं जम्बुद्दीवे दीवे सपदीवसमुदाणं सधभतरए सबखुड्डाए बट्टे तेल्लापूअसंठाणसंठिए बट्टे पुक्खरकण्णिआसंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणसंठिए एग जोअणसयसहस्सं ॥३॥ आयामविक्खंभेणं तिपिण जोअणसयसहस्साई सोलस य सहस्साई दोणि अ सत्तावीसे जोअणसए तिषिण अ कोसे ५४॥ अट्ठावीसं च घणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहि परिक्खेवणं पण्णत्ते' इति, तथा करण-अपवादो 18| विशेषवचन मितियावत, तच नवरंपदगभितसूत्रवाच्यं, यथा-'कहिणं भन्ते ! जम्बुद्दीवे दीवे एरवए णामं वासे पण्णते?, ~ 1085~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy