SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---- -- मूलं [१७२-१७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: ॥ भवन्तीति नव त्रिंशता गुण्यन्त इत्युपपद्यते यथोक्तसंख्येति । अथ जम्बूद्वीपवर्तिचक्रवत्तिरनसंख्या पिपृच्छिषुराह-18॥ 11'जम्युहीवे'त्ति, जम्बूद्वीपे २ भदन्त! कियन्ति पञ्चेन्द्रियरत्नानि-सेनापत्यादीनि सप्त तेषां शतानि सर्वाग्रेण प्रज्ञ सानि?, भगवानाह-गौतम! द्वे दशोत्तरे पश्शेन्द्रियरत्नशते सर्वाग्रेण प्रज्ञप्ते, तद्यथा-उत्कृष्टपदभाविनां त्रिंशतश्चक्रिणां प्रत्येक सप्तपञ्चन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुण्यते भवति यथोक्तं मानं, ननु निधिसर्वाग्रपृच्छायां चतुस्त्रिंशता गुणनं पञ्चेन्द्रियरत्नसर्वाप्रपृच्छायां तु किमिति त्रिंशता गुणनं ?, उच्यते, चतुर्यु वासुदेवविजयेषु तदा तेषामनुपलम्भात्, निधीनां तु नियतभावत्वेन सर्वदाऽप्युपलब्धेः, तेन रनसर्वानसूत्रे रत्नपरिभोगसूत्रे च न कश्चित्र है| संख्याकृतो विशेष इति, अथ रत्नपरिभोगप्रश्नसूत्रमाह-'जम्बुहीवे इत्यादि, प्रायो व्याख्यातत्वाद व्यक, अथैकेन्द्रि-1 1 यरलानि प्रश्नयितुमाह-'जम्बुद्दीवे'त्ति व्यक्तं, नवरं एकेन्द्रियरत्नानि चक्रिणां चक्रादीनि तेषां शतानीति । अथैकेन्द्रि-k यरलपरिभोगसूत्रं पृच्छमाह-'जम्बुद्दी' त्ति व्यक्तं ॥ अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह जम्मुदीवे गं भन्ते ! दीवे केवइ आयामविक्खंभेणं केवइ परिक्खेवेणं केवइ उबेहेणं केवइ उद्धं उच्चत्तेणं केवइ सबग्गेणं पं०१, गो० ! जम्बुदीये २ एग जोषणसयसहस्सं आयामविक्खंभेणं तिणि जोअणसयसहस्साई सोलस य सहस्साई दोणि अ सत्तावीसे जोअणसए तिष्णि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहि परिक्खेवणं पं०, एग जोअणसहरसं उबेहेणं णवणउति जोअणसहस्साई साइरेगाई उद्धं उच्चत्तेणं साइरेगं जोअणसयसहस्सं सवमोणं पण्णत्ते । (सूत्रं १७४) Pos90ses अथ जम्बूद्वीपस्य आयाम-विष्कंभ आदि प्रदर्श्यते ~ 1078~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy