SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [ १६८२+१७० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः कब्बुरए १६ । अयकरए १७ दुंदुभए संखसनामेवि तिष्णेव || २ || एवं भाशियग्वं जाव भावकेउरस अग्गमहिसीओत्ति ।। (सूत्रं १६८) चंदविमाणे णं भंते! देवाणं केवइअं कालं ठिई पण्णत्ता ?, गो० ! जहणणं चउभागपलिओवमं उक्कोसेणं पलिओवमं बाससयसहस्समम्भहि, चंद्रविमाणे णं देवीणं जहणेणं भागपलिओ उ० अद्धपलियोवमं पण्णासाए वासस हस्ते हि मम हि अं सूरविमाणे देवाणं च भागपलिओवमं उक्कोसेणं पलिओषमं वाससहस्समम्भहियं सूरविमाणे देवीणं जहणणेणं चउभागपलिओमंउकोसेणं अद्धपलिओयमं पंचहि वाससएहिं जन्महियं गविमाणे देवाणं जहणणं चभागपलिओनं उफोसेगं पलिओ मं विमाणे देवीणं जणेणं उभागपलिओवमं उक्कोसेणं अद्धपलिओवमं णक्खत्तविमाणे देवाणं जहणणेणं च भागपलिओ मं उक्कोसेणं अद्वपलिणोवमं णक्वत्तविमाणे देवीणं जण्णेणं चउदभागपलिजोषमं उकोसेणं साहिअं चउटभागपलिओ मं, ताराविमाणे देवाणं जहणेणं अट्ठभागपलिओ मं उक्कोसेणं च भागपलिओ मं ताराविमाणदेवीनं जणेणं अनुभागपलिओनं उको सेणं साइरेगं अनुभागपलिओनं (सूत्रं १७० ) 'चन्दरस णमित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे चतस्रोऽग्रमहिन्यः, तद्यथा चन्द्रप्रभा 'दोसिणाभ'त्ति ज्योत्स्नाभा अर्चिर्माली प्रभङ्गरा, ततश्च चतुः सङ्ख्या कथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि | परिवारः प्रज्ञप्तः, किमुक्तं भवति ?- एकैका अग्रमहिषी चतुर्णी २ देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्यमाह - प्रभुः समर्था णमिति वाक्यालङ्कारे 'ताओ 'ति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथा- For P&Praise Cly अत्र मूल- संपादकस्य मुद्रण-शुद्धेः स्खलनत्वात् 'सू० १६८' इति द्विवारान् मुद्रितं, तत् कारणात् मया १६८ R' इति सूत्रक्रम निर्दिष्टं ~1068~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy